________________
सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-९
पोग्गला ।
दंडगा ।
वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं ।
नेरतियाणं भंते! किं इट्ठा पोग्गला, अणिट्ठा पोग्गला? गोयमा ! नो इट्ठा पोग्गला, अणिट्ठा
जहा अत्ता भणिया एवं इट्ठा वि, कंता वि, पिया वि, मणुन्ना वि भाणियव्वा । एए पंच
[६३३] देवे णं भंते! महिड्ढीए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू भासासहस्सं
भासित? हंता, पभू ।
भासासहस्सं ।
सा णं भंते! किं एगा भासा, भासासहस्सं? गोयमा ! एगा णं सा भासा, णो खलु तं
[६३४]तेणं कालेणं तेणं समएणं भगवं गोयमे अचिरुग्गतं बालसूरियं जासुमणाकुसुमपुंजप्पगासं लोहीतगं पासति, पासित्ता जातसड्ढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेव उवागच्छइ, उवागच्छित्ता जाव नमंसित्ता जाव एवं वयासी - किमिदं भंते! सूरिए, किमिदं भंते! सूरियस्स अट्ठे? गोयमा! सुभे सूरिए, सुभे सूरियस्स अट्ठे ।
किमिदं भंते! सूरिए, किमिदं भंते! सूरियस्स पभा ? एवं चेव ।
एवं छाया ।
एवं लेस्सा।
[६३५] जे इमे भंते! अज्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति ? गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीतीवयति । दुमासपरियाए समणे निग्गंथे असुरिंदवज्जियाणं भवणवासीएणं देवाणं तेयलेस्सं वीयीवयति । एवं एतेणं अभिलावेणं तिमासपरियाए समणे० असुरकुमाराणं देवाणं तेय० । चतुमासपरियाए स० गह-नक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय० । पंचमासपरियाए स० चंदिम-सूरियाणं जोतिसिंदाणं जोतिसराईणं तेय० । छम्मासपरिया सोधम्मीसाणाणं देवाणं० । सत्तमासपरियाए0 सणकुमार- माहिंदाणं देवानं0 । अट्ठमासपरियाए बंभलोग लंतगाणं देवाणं तेयले । नवमासपरियाए समणे० महासुक्क सहस्साराणं देवाणं तेय0। दसमासपरियाए सम० आणय-पाणय- आरण- अच्चुयाणं देवाणं० । एक्कारसमासपरियाए० गेवेज्जगाणं देवाणं0। बारसमासपरियाए समणे निग्गंथे अणुत्तरोववातियाणं देवाणं तेयलेस्सं वीतीवयति । तेण परं सुक्के सुक्काभिजातिए भवित्ता ततो पच्छा सिज्झति जाव अंतं करेति ।
सेवं भंते! सेवं भंते! त्ति जाव विहरति ।
स०
● चोदसमे सए नवमो उद्देसो समतो *
० दसमो उद्देसो ०
[६३६] केवली णं भंते! छठमत्थं जाणति पासति ? हंता, जाणति पासति ।
जहा णं भंते! केवली छठमत्थं जाणति पासति तहा णं सिद्धे वि छठमत्थं जाणति पासति?
हंता, जाणति पासति ।
केवली णं भंते! आहोधियं जाणति पासति ? एवं चेव ।
[दीपरत्नसागर संशोधितः ]
[310]
[५-भगवई