SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ नाणावरणिज्जस्स णं भंते! कम्मस्स कतिविहे भावबंधे पन्नते? मागंदियपुत्ता! दुविहे भावबंधे पन्नते, तं जहा- मूलपगडिबंधे य उत्तरपयडिबंधे य। नेरइयाणं भंते! नाणावरणिज्जस्स कम्मस्स कतिविधे भावबंधे पण्णते? मागंदियपत्ता! विहे भावबंधे पन्नते, तं जहा- मूलपगडिबंधे य उत्तरपगडिबंधे य। एवं जाव वेमाणियाणं। जहा नाणावरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियव्वो। [७३१] जीवाणं भंते! पावे कम्मे जे य कडे जाव जे य कज्जिस्सइ अत्थि याइं तस्स केयि णाणत्ते? हंता, अत्थि। से केणठेणं भंते! एवं बुच्चति 'जीवाणं पावे कम्मे जे य कडे जाव जे य कज्जिस्सति अत्थि याई तस्स णाणत्ते'? 'मागंदियपुत्ता! से जहानामए--केयि पुरिसे धणुं परामुसति, धणुं प० २ उसुं परामसति, उसु प० २ ठाणं ठाति, ठा0 २ आयतकण्णायतं उसुं करेति, आ0 क0 २ उड्ढं वेहासं उव्विहइ। से नूणं मागंदियपुत्ता! तस्स उसुस्स उड्ढं वेहासं उव्वीढस्स समाणस्स एयति वि णाणतं, जाव तं तं भावं परिणमति वि णाणतं? 'हंता, भगवं! एयति वि णाणतं, जाव परिणमति वि णाणतं।' सेतेणठेणं मागंदियपुत्ता! एवं वुच्चति जाव तं तं भावं परिणमति वि णाणतं। नेरतियाणं भंते! पावे कम्मे जे य कडे0 एवं चेव। एवं जाव वेमाणियाणं। [७३२]नेरतिया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति तेसि णं भंते! पोग्गलाणं सेयकालंसि कतिभागं आहारेंति, कतिभागं निज्जरेंति? मागंदियपत्ता! असंखेज्जइभागं आहारेंति, अणंतभागं निज्जरेंति। चक्किया णं भंते! केयि तेसु निज्जरापोग्गलेसु आसइत्तए वा जाव तुयत्तिए वा? नो इणढे समठे, अणाहरणमेयं बुइयं समणाउसो! एवं जाव वेमाणियाणं। सेवं भंते! सेवं भंते! ति। *अठारसमे सए तइओ उद्देसो समतो. 0 चउत्थो उद्देसो 0 [७३३] तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासि-- अह भंते! पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले, पाणातिवायवेरमणे जाव मिच्छादंसणसल्लवेरमणे, पुढविकाए जाव वणस्सतिकाये, धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाये जीवे असरीरपडिबद्धे, परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, सव्वे य बादरबोंदिधरा कलेवरा; एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छंति? गोयमा! पाणातिवाए जाव एए णं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया जीवाणं परिभोगत्ताए हव्वमागच्छंति, अत्थेगतिया जीवाणं जाव नो हव्वमागच्छंति। से केणठेणं भंते! एवं वुच्चति पाणाइवाए जाव नो हव्वमागच्छंति?' गोयमा! पाणातिवाए [दीपरत्नसागर संशोधितः] [368] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy