SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सतं - २, वग्गो, सत्तंसत्तं-, उद्देसो-५ पासवणस्स अट्ठे पण्णत्ते । सेवं भंते! २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति ।। • बितीए सए पंचमो उद्देसो समतो* ० छट्ठो उद्देसो ० [१३८] से णूणं भंते! 'मन्नामी 'ति ओधारिणी भासा ? एवं भासापदं भाणियव्वं । * बितीए सए छट्ठो उद्देसो समत्तो • ० सत्तमो उद्देसो ० [१३९] कइविहा णं भंते! देवा पण्णत्ता? गोयमा ! चउव्विहा देवा पण्णत्ता, तं जहा भवणवतिवाणमंतर जोतिस-वेमाणिया । चउव्विहदेवठाण-कप्पपइट्ठाणाइजाणणत्थं पण्णवणासुत्त जीवाभिगम सुत्ता व लोयण निद्देसो कहि णं भंते! भवणवासीणं देवाणं ठाणा पण्णत्ता? गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वया सा भाणियव्वा । उववादेणं लोयस्स असंखेज्जइभागे । एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता । कप्पा पतिट्ठाण बाहल्लुच्चत्तमेव संठाणं । जीवाभिगमे जो वेमाणियुद्देसो सो भाणियव्वो सव्वो । * बितीए सए सत्तमो उद्देसो समत्तो* ० अट्ठमो उद्देसो 0 [१४०] कहि णं भंते! चमरस्स असुरिंदस्स असुररण्णो सभा सुहम्मा पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीव-समुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लातो वेइयंतातो अरुणोदयं समुद्दं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुररण्णो तिगिंछिकूडे नामं उप्पायपव्वते पण्णत्ते, सत्तरसएक्कवीसे जोयणसते उड्ढं उच्चत्तेणं, चत्तारितीसे जोयणसते कोसं च उव्वेहेणं; गोत्थुभस्स आवासपव्वयस्स पमाणेणं नेयव्वं, नवरं उवरिल्लं पमाणं मज्झे भाणियव्वं जाव मूले वित्थडे, मज्झे संखित्ते, उप्पिं विसाले, वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे से णं एगाए पठमवरवेड्याए एगेणं वणसंडेण य सव्वतो समंता संपरिक्खित्ते । पठमवरवेड्याए वणसंडस्स य वण्णओ । तस्स णं तिगिंछिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते । वण्णओ। तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे । एत्थ णं महं एगे पासातवडिंसए पण्णत्ते अड्ढाइज्जाई जोयणसयाई उड्ढ उच्चत्तेणं, पणवीस जोयणसयं विक्खंभेणं । पासायवण्णओ। उल्लोयभूमिवण्णओ। अट्ठ जोयणाई मणिपेढिया । चमरस्स सीहासणं सपरिवारं भाणियव्वं । तस्स णं तिगिंछिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सतसहस्साइं पण्णासं च सहस्साइं अरुणोदय समुद्दे तिरियं वीइवइत्ता, अहे य रतणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुररण्णो चमरचंचा नामं रायहाणी पण्णत्ता, एगं जोयणसतसहस्सं आयाम - विक्खंभेणं जंबुद्दीवपमाणा । ओवारियलेणं सोलस जोयणसहस्साइं आयामविक्खं[दीपरत्नसागर संशोधितः ] [47] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy