SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सतं - ८, वग्गो, सत्तंसत्तं-, उद्देसो- १० जस्स णं भंते! णामं तस्स अंतराइयं । पुच्छा। गोयमा ! जस्स नामं तस्स अंतराइयं सिय अंतराइयं तस्स नामं नियमं अत्थि । अत्थि सिय नत्थि, जस्स पुण जस्स णं भंते! अत्थि सिय नत्थि, जस्स पुण [४३७] जीवे णं भंते! किं पोग्गली, पोग्गले? गोयमा ! जीवे पोग्गली वि, पोग्गले वि। से केणट्ठेणं भंते! एवं वुच्चइ 'जीवे पोग्गली वि पोग्गले वि' ? गोयमा! से जहानामए छत्तेणं छत्ती, दंडेणं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी एवामेव गोयमा! जीवे वि सोइंदिय - चक्खिंदियघाणिंदियजिब्भिंदिय-फासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले, से तेणट्ठेणं गोयमा ! एवं वुच्चइ 'जीवे पोग्गली वि पोग्गले वि। नेरइए णं भंते! किं पोग्गली . ? एवं चेव । एवं जाव वेमाणिए । नवरं जस्स जड़ इंदियाइं तस्स तइ भाणियव्वाइं । सिद्धे णं भंते! किं पोग्गली, पोग्गले? गोयमा ! नो पोग्गली, पोग्गले । से केणट्ठेणं भंते! एवं वुच्चइ जाव पोग्गले? गोयमा ! जीवं पडुच्च, से तेणट्ठेणं गोयमा! एवं वुच्चइ 'सिद्धे नो पोग्गली, पोग्गले' । सेवं भंते! सेवं भंते त्ति । ० गोयं तस्स अंतराइयं.? पुच्छा । गोयमा ! जस्स णं गोयं तस्स अंतराइयं सिय अंतराइयं तस्स गोयं नियमा अत्थि । * अट्ठमे सए दसमो उद्देसो समत्तो* ० - अट्ठमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं सतं समत्तं • [] नवमं सतं [] [४३८] जंबुद्दीवे जोइस अंतरदीवा असोच्च गंगेये । कुंडग्गामे पुरिसे नवमंमि संयम्मि चोत्तीसा || ० पढमो उद्देसो ० [४३९] तेणं कालेणं तेणं समएणं मिहिला नामं नगरी होत्था। वण्णओ। माणिभद्दे चेइए। वण्णओ। सामी समोसढे । परिसा निग्गया । धम्मो कहिओ । जाव भगवं गोयमे पज्जुवासमाणे एवं वयासी - कहि णं भंते! जंबुद्दीवे दीवे? किंसंठिए णं भंते! जंबुद्दीवे दीवे? एवं जंबुद्दीवपण्णत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पन्नं च सहस्सा भवतीति मक्खाया। सेवं भंते! सेवं भंते त्ति । जीवाभिगमे जाव [४४०] रायगिहे जाव एवं वयासी जंबुद्दीवे णं भंते! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? एवं जहा [४४१] [दीपरत्नसागर संशोधितः] * नवमे सए पढमो उहेसो समत्तो* ० बितिओ उद्देसो 0 एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं । [184] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy