SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१० तए णं से वरुणे नागनत्तुए जेणेव मज्जणघरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता जहा कूणिओ जाव पायच्छिते सव्वालंकारविभूसिते सन्नद्धबद्ध. सकोरें-मल्लदामेणं जाव धरिज्जमाणेणं अणेग गणनायग जाव दूयसंधिवाल सद्धिं संपरिवुड़े मज्जणघरातो पडिनिक्खमति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चातुघ) आसरहे तेणेव उवागच्छइ, तेणेव उवागच्छिता चातुघ आसरहं गृहति, चाउग्घं रहं दूहेत्ता हय-गय-रह जाव संपरिवुड़े महता भडचडगर जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ, उवागच्छिता रहमुसलं संगामं ओयाते। तए णं से वरुणे णागनतुए रहमुसलं संगामं ओयाते समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुट्विं पहणति से पडिहणितए, अवसेसे नो कप्पतीति। अयमेतारूवं अभिग्गहं अभिगिण्हित्ता रहमुसलं संगामं संगामेति। तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरितए सरिव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागते। तए णं से पुरिसे वरुणं णागणतुयं एवं वयासी-पहण भो! वरुणा! णागणतुया! पहण भो! वरुणा! णागणत्तुया!। तए णं से वरुणे णागणतुए तं पुरिसं एवं वदासि-नो खलु मे कप्पति देवाणुप्पिया! पुट्विं अहयस्स पहणित्तए, तुम चेव पुट्विं पहणाहि। तए णं से पुरिसे वरुणेणं णागणतुएणं एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे धj परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता ठाणं ठाति, ठाणं ठिच्चा आयतकण्णायतं उसुं करेति, आयतकण्णायतं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारीकरेति। तए णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता, आयतकण्णायतं उसुं करेति, आयतकण्णायतं उसुं करेत्ता तं पुरिसं एगाहच्चं कूडाहच्चं जीवियातो ववरोवेति। तए णं से वरुणे नागणत्तुए तेणं पुरिसेणं गाढप्पहारीकते समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ए तुरए निगिण्हति, तुरए निगिण्हिता रहं परावत्तेइ, रहं परावत्तेता रहमुसलातो संगामातो पडिनिक्खमति, रहमुसलाओ संगामातो पडिणिक्खमेत्ता एगंतमंतं अवक्कमति, एगंतमंतं अवक्कमित्ता तुरए निगिहिति, निगिण्हिता रहं ठवेति, २ ता रहातो पच्चोरुहति, रहातो पच्चोरुहिता रहाओ तुरए मोएति, २ तुरए विसज्जेति, विसज्जित्ता दब्भसंथारगं संथरेति, संथरित्ता दब्भसंथारगं दूहति, दब्भसं० हेता पुरत्थाभिमुहे संपलियंकनिसण्णे करयल जाव कटा एवं वयासी नमोऽत्थु णं अरहंताणं जाव संपत्ताणं। नमोऽत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स जाव संपाविठकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स। वंदामि णं भगवंतं तत्थगतं इहगते, पासठ मे से भगवं तत्थगते; जाव वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-पुट्विं पि णं मए समणस्स भगवतो महावीरस्स अंतियं थूलए पाणातिवाते पच्चक्खाए जावज्जीवाए एवं जाव थूलए परिग्गहे पच्चक्खाते जावज्जीवाए, इयाणिं पि णं अहं तस्सेव भगवतो महावीरस्स अंतियं सव्वं पाणातिवायं पच्चक्खामि जावज्जीवाए, एवं जहा खंदओ जाव एतं पि णं चरिमेहिं उस्सास-णिस्सासेहिं वोसिरिस्सामि' ति कटा सन्नाहपट मुयति, सन्नाहप मुइत्ता सल्लुद्धरणं करेति, सल्लुद्धरणं करेत्ता आलोइय-पडिक्कंते समाहिप्सते आण्पुव्वीए कालगते। [दीपरत्नसागर संशोधितः] [136] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy