SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-९ तिरिक्खजोणिएसु उववन्ना। [३७३णायमेतं अरहया, सुतमेतं अरहता, विण्णायमेतं अरहता रहमुसले संगामे रहमुसले संगामे। रहमुसले णं भंते! संगामे वामाणे के जइत्था? के पराजइत्था? गोयमा! वज्जी विदेहपुते चमरे य असुरिंदे असुरकुमारराया जइत्था, नव मल्लई नव लेच्छई पराजइत्था। तए णं से कूणिए राया रहमुसलं संगामं उवठ्ठितं., सेसं जहा महासिलाकंाए, नवरं भूताणंदे हत्थिराया जाव रहमुसलं संगामं ओयाए, पुरतो य से सक्के देविंदे देवराया। एवं तहेव जाव चिट्ठति,मग्गतो य से चमरे असुरिंदे असुरकुमारराया एगं महं आयसं किढिणपडिरूवगं विउव्वित्ताणं चिट्ठति, एवं खलु तओ इंदा संगामं संगामेंति, तं जहा-देविंदे मणुइंदे असुरिंदे य। एगहत्थिणा वि णं पभू कूणिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहेत्था। से केणठेणं भंते! एवं वुच्चति रहमुसले संगामे रहमुसले संगामे? गोयमा! रहमुसले णं संगामे वटामाणे एगे रहे अणासए असारहिए अणारोहए समुसले महताजणक्खयं जणवहं जणप्पमई जणसंवा कप्पं रुहिरकद्दमं करेमाणे सव्वतो समंता परिधावित्था; से तेणठेणं जाव रहमुसले संगामे। रहमुसले णं भंते! संगामे वटामाणे कति जणसयसाहस्सीओ वहियाओ? गोयमा! छण्णउतिं जणसयसाहस्सीओ वहियाओ। ते णं भंते! मणुया निस्सीला जाव उववन्ना? गोयमा! तत्थ णं दस साहस्सीओ एगाए मच्छियाए कुच्छिंसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाते, अवसेसा ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना। [३७४] कम्हा णं भंते! सक्के देविंदे देवराया, चमरेय अमरिंदे असुरकुमारराया कूणियस्स रण्णो साहज्जं दलइत्था? गोयमा! सक्के देविंदे देवराया पुव्वसंगतिए, चमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा! सक्के देविंदे देवराया, चमरे य असुरिंदे असुरकुमारराया कूणियस्स रणो साहज्जं दलइत्था। [३७५]बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति जाव परूवेतिएवं खलु बहवे मणुस्सा अन्नतरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। से कहमेतं भंते! एवं? गोयमा! जं णं से बहुजणे अन्नमन्नस्स एवमाइक्खति जाव उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंस्, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि एवं खलु गोयमा! तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था। वण्णओ। तत्थ णं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसति अढे जाव अपरिभूते समणोवासए अभिगतजीवाजीवे जाव पडिलाभेमाणे छठंछठेणं अणिक्खितेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति। तए णं से वरुणे णागनत्तुए अन्नया कयाई रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणते समाणे छट्ठभत्तिए, अट्ठमभत्तं अणुवोति, अट्ठमभत्तं अणुवत्तिा कोडुबियपरुसे सद्दावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो! देवाणुप्पिया! चातुग्घं आसरहं जुत्तामेव उवट्ठावेह हय-गयरहपवर जाव सन्नाहेत्ता मम एतमाणत्तियं पच्चप्पिणह। तए णं ते कोकुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति, हय-गय-रह जाव सन्नाति, सन्नाहिता जेणेव वरुणे नागनत्तुए जाव पच्चप्पिणंति। [दीपरत्नसागर संशोधितः] [135] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy