SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-९ विकुव्वइ। [३७२]णायमेतं अरहता, सुयमेतं अरहया, विण्णायमेतं अरहया, महासिलाकाए संगामे महासिलाकंाए संगामे। महासिलाकंाए णं भंते! संगामे वटामाणे के जयित्था? के पराजइत्था? गोयमा! वज्जी विदेहपुत्ते जइत्था, नव मल्लई नव लेच्छई कासी-कोसलगा-अट्ठारस वि गणरायाणो पराजइत्था। ___तए णं से कूणिए राया महासिलाकंगं संगामं उवट्ठियं जाणेत्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! उदाइं हत्थिरायं परिकप्पेह, हय-गय-रह-जोहकलियं चातुरंगिणिं सेणं सन्नाहेह, सन्नाहेता जाव मम एतमाणतियं खिप्पामेव पच्चप्पिणह। तए णं ते कोकुंबियपुरिसा कूणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा जाव अंजलिं कट्पु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणिता खिप्पामेव छेयायरियोवएसमति कप्पणाविकप्पेहिं सुनिठणेहिं एवं जहा उववातिए जाव भीमं संगामियं अउज्झं उदाई हत्थिरायं परिकप्पेंति हयगय जाव सन्नाहेंति, सन्नाहिता जेणेव कूणिय राया तेणेव उवा०, तेणेव २ करयल. कूणियस्स रण्णो तमाणत्तियं पच्चप्पिणंति। तए णं से कूणिए राया जेणेव मज्जणघरे तेणेव उवा०, २ ता मज्जणघरं अणुप्पविसति, मज्जण. २ पहाते कतबलिकम्मे कयकोतुयमंगलपायच्छिते सव्वालंकारविभूसिए सन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपटिगए पिणद्धगेवेज्जविमलवरबद्धचिंधपो गहियायुहप्पहरणे सकोरेंमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइतंगे मंगलजयसद्दकतालोए एवं जहा उववातिए जाव उवागच्छिता उदाई हत्थिरायं दुरुढे। तए णं से कूणिए नरिंदे हारोत्थयसुकयरतियवच्छे जहा उववातिए जाव सेयवरचामराहिं उद्ध्वमाणीहिं उद्ध्वमणीहिं हय-गय-रह-पवरजोहकलिताए चातुरंगिणीए सेणाए सद्धिं संपरिवुड़े महया भडचडगरवंदपरिक्खिते जेणेव महासिलाकंाए संगामे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता महासिलाकंायं संगामं ओयाए, पुरओ य से सक्के देविंदे देवराया एणं महं अभेज्जकवयं वइरपडिरूवगं विउव्वित्ताणं चिट्ठति। एवं खलु दो इंदा संगामं संगामेंति, तं जहा देविंदे य मणुइंदे य, एगहत्थिणा वि णं पभू कूणिए राया पराजिणित्तए। तए णं से कूणिए राया महासिलाकंपकं संगाम संगामेमाणे नव मल्लई, नव लेच्छई, कासी कोसलगा अट्ठारस वि गणरायाणो हयमहियपवरवीरघातियविवडियचिंधधय-पडागे किच्छप्पाणगते दिसो दिसिं पडिसेहेत्था। से केणढेणं भंते! एवं वुच्चति 'महासिलाकाए संगामे महासिलाकंाए संगामे'? गोयमा! महासिलाकंाए णं संगामे वटामाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा कठेण वा पत्तेण वा सक्कराए वा अभिहम्मति सव्वे से जाणति 'महासिलाए अहं अभिहते महासिलाए अहं अभिहते'; से तेणठेणं गोयमा! महासिलाकाए संगामे महासिलाकंए संगामे। __महासिलाकाए णं भंते! संगामे वटामाणे कति जणसतसाहस्सीओ वहियाओ? गोयमा! चउरासीति जणसतसाहस्सीओ वहियाओ। ते णं भंते! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा सारुट्ठा परिकुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गता? कहिं उववन्ना? गोयमा! ओसन्नं नरग [दीपरत्नसागर संशोधितः] [134] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy