SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१० तए णं तस्स वरुणस्स नागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले जाव अधारणिज्जमिति कटा वरुणं नागनत्तुयं रहमुसलातो संगामातो पडिनिक्खममाणं पासति, पासित्ता तुरए निगिण्हति, तुरए निगिण्हित्ता जहा वरुणे नागनत्तुए जाव तुरए विसज्जेति, विसज्जित्ता दब्भसंथारगं दुरुहति, दब्भसंथारगं दुरुहति, दब्भसंथारगं दुहिता पुरत्थाभिमुहे जाव अंजलिं कटा एवं वदासी-जाइं णं भंते! मम पियबालवयंसस्स वरुणस्स नागनत्तुयस्स सीलाई वताइं गुणाई वेरमणाई पच्चक्खाणपोसहोववासाइं ताई णं मम पि भवंतु ति कटा सन्नाहपट मुयइ, सन्नाहपट मुइत्ता सल्लुद्धरणं करेति, सल्लुद्धरणं करेत्ता आणुपुव्वीए कालगते। तए णं तं वरुणं नागणतुयं कालगयं जाणित्ता अहासन्निहितेहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे वुठे, दसद्धवण्णे कुसुमे निवाडिए, दिव्वे य गीयगंधव्वनिनादे कते यावि होत्था। तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविड्ढिं दिव्वं देवजुई दिव्वं देवाणुभागं सुणिता य पासिता य बजणो अन्नमन्नस्स एवमाइक्खड़ जाव परूवेति-एवं खलु देवाणुप्पिया! बहवे मणुस्सा जाव उववत्तारो भवंति। [३७६]वरुणे णं भंते! नागनत्तुए कालमासे कालं किच्चा कहिं गते? कहिं उववन्ने? गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने। तत्थ णं अत्थेगइयाणं देवाणं चतारि पलिओवमाई ठिती पण्णता। तत्थ णं वरुणस्स वि देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता। से णं भंते! वरुणे देवे ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं.? जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। वरुणस्स णं भंते! णागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गते? कहिं उववन्ने? गोयमा! सुकुले पच्चायाते। से णं भंते! ततोहिंतो अणंतरं उव्वटित्ता कहिं गच्छिहिति? कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति.! सत्तम सए नयमो उहेसो समतो. 0 दसमो उद्देसो0 [३७७]तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। गुणसिलए चेइए। वण्णओ। जाव पुढविसिलापटाए। वण्णओ। तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति; तं जहाकालोदाई सेलोदाई सेवालोदाई उदए णामुदए नम्मुदए अन्नवालए सेलवालए सुहत्थी गाहावई। तए णं तेसिं अन्नउत्थियाणं अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविट्ठाणं सन्निसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था- एवं खलु समणे णातपुत्ते पंच अत्थिकाए पणणवेति, तं जहा-धम्मत्थिकायं जाव आगासत्थिकायं। तत्थ णं समणे णातपुते चत्तारि अत्थिकाए अजीवकाए पण्णवेति, तं.- धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं पोग्गलत्थिकायं। एगं च समणे णायपुत्ते जावत्थइकायं अरूविकायं जीवकायं पन्नवेति। तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए [दीपरत्नसागर संशोधितः] [137] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy