SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ णीए संचिट्ठड्। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइज्जमाणा अपरियाणिज्जमाणा जामेव दिसिं पाब्भूया तामेव दिसिं पडिगया। [१६२] तेणं कालेणं तेणं समएणं ईसाणे कप्पे अणिंदे अपुरोहिते यावि होत्था। तए णं से तामली बालतवस्सी रिसी बहुपडिपुण्णाई सट्ठिं वाससहस्साई परियागं पाउणिता दोमासियाए संलेहणाए अत्ताणं झू सित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्वा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववातसभाए देवसयणिज्जंसि देवदूसंतरिते अंगुलस्स असंखेज्जभागमेतीए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदताए उववन्ने। तए णं से ईसाणे देविंदे देवराया अणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजहाआहारपज्जत्तीए जाव भासा-मणपज्जत्तीए। तए णं बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जाणित्ता ईसाणे य कप्पे देविंदताए उववन्नं पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छंति, २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलिती नयरी जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति, २ वामे पाए सुंबेणं बंधति, २ तिक्खुत्तो मुहे उठुहंति, २ तामलित्तीए नगरीए सिंघाडग-तिग-चठक्क-चच्चर-चउम्मुहमहापह-पहेसु आकड्ढविकड्ढिं करेमाणा महया २ सद्देणं उग्घोसेमाणा २. एवं वदासि- केस णं भो! से तामली बालतवस्सी सयंगहियलिंगे पाणामाए पव्वज्जाए पव्वइए! केस णं से ईसाणे कप्पे ईसाणे देविंदे देवराया' इति कटु तामलिस्स बालतवस्सिस्स सरीरयं हीलंति निंदति खिंसंति गरिहंति अवमन्नंति तज्जति तालेंति परिवहति पव्वति आकड्ढविकढिं करेंति, हीलेता जाव आकड्ढविकढिं करेत्ता एगते एडेंति, २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। [१६३] तए णं ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहिं बहुहिं असुरकुमारेहिं देवेहिं देवीहि य तामलिस्स बालतवस्सिस्स सरीरयं हीलिज्जमाणं निदिज्जमाणं जाव आकड्ढविकड्ढिं कीरमाणं पासंति, २. आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति, २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेंति, २ एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणिता ईसाणे य कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगते एडेंति, २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। तए णं से ईसाणे देविंदे देवराया तेसिं ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमठे सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिडिं निडाले साहटु बलिचंचं रायहाणिं अहे सपक्खिं सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचा रायहाणी ईसाणेणं देविंदेणं देवरण्णा अहे सपक्खिं सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरब्भूया छारिब्भूया तत्तकवेल्लकब्भूया तता समजोइब्भूया जाया यावि होत्था। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचं रायहााण इगालब्भूय जाव समजोतिब्भूय पासंति, २ भीया तत्था तसिया उद्विग्गा संजायभया सव्वओ समंता आधाति परिधावेंति, २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति। [दीपरत्नसागर संशोधितः [58] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy