SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक्खे जाव धमणिसंतते जाते, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तावता मे सेयं कल्लं जाव जलंते तामलितीए नगरीए दिट्ठाभट्ठे य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छित्ता तामलितीए नगरीए मज्झंमज्झेणं निग्गच्छित्ता पाउयं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहयं एगते एडिता तामलित्तीए नगरीए उत्तरपुरत्थिमे दिसीभाए णियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसियस्स भत्त-पाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए ति कटु एवं संपेहेइ। एवं संपेहेता कल्लं जाव जलंते जाव आपुच्छइ, २ तामलितीए एगते एडेइ जाव भत्त-पाणपडियाइक्खिए पाओवगमणं निवन्ने। [१६१]तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अणिंदा अपुरोहिया यावि होत्था। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं ओहिणा आभोयंति, २ अन्नमन्नं सद्दावेंति, २ एवं वयासी-"एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया! इंदाधीणा इंदाधिट्ठिया इंदाहीणकज्जा। अयं च णं देवाणुप्पिया! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए नियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्त-पाणपडियाइक्खिए पाओवगमणं निवन्ने। तं सेयं खलु देवाणुप्पिया! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तए" ति कटु अन्नमन्नस्स अंतिए एयमलै पडिसुणेति, २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छंति, २ जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छंति, २. वेठव्वियसमुग्घाएणं समोहण्णंति जाव उत्तरवेठब्वियाई रुवाई विकुव्वंति, २ ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्घाए दिव्वाए उद्धृयाए देवगतीए तिरियमसंखेज्जाणं दीव-समुद्दाणं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव तामलिती नगरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छंति, २ ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खिं सपडिदिसिं ठिच्चा दिव्वं देविड्डिं दिव्वं देवज्जुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेंति, २ तामलिं बालतवस्सिं तिख्तो आदाहिणं पदाहिणं करेंति वंदंति नमसंति, २ एवं वदासी एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पज्जुवासामो। अम्हं णं देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया! बलिचंचं रायहाणि आढाह परियाणह सुमरह, अळं बंधह, णिदाणं पकरेह, ठितिपकप्पं पकरेह। तए णं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववज्जिस्सह, तए णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुब्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह। तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं य देवीहि य एवं वुत्ते समाणे एयमठें नो आढाइ, नो परियाणेइ, तुसिणीए संचिट्ठइ। तए णं ते बलिचंचारायधाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुतं दोच्चं पि तच्चं पि तिक्खुत्तो आदाहिणप्पदाहिणं करेंति, २ जाव अम्हं च णं देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा जाव ठितिपकप्पं पकरेह, जाव दोच्चं पि तच्चं पि एवं वुत्ते समाणे जाव तुसि[दीपरत्नसागर संशोधितः] [57] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy