SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेति। तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा0 २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति, वं0 २ सयमेव पंच महव्वयाइं आरुभेति, स0 आ0 २ समणा य समणीओ य खामेति, सम0 खा० २ आलोइयपडिक्कंते समाहिपत्ते आणपव्वीए कालगते। तए णं से गोसाले मंखलिपुत्ते सुनक्खतं अणगारं तवेणं तेयेणं परितावेत्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसति सव्वं तं चेव जाव सुहमत्थि। तए णं समणे भगवं महावीरे गोसालं मंखलिपुतं एवं वयासि-जे वि ताव गोसाला! तहारुवस्स समणस्स वा माहणस्स0, वा तं चेव जाव पज्जुवासति, किमंग पुण गोसाला! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुतीकते ममं चेव मिच्छं विप्पडिवन्ने?,तं मा एवं गोसाला! जाव नो अन्ना। तए णं से गोसाले मंखलिपुत्ते समणेणं भगवता महावीरेणं एवं वुत्ते समाणे आसुरुते ५ तेयासमुग्घातेणं समोहन्नइ, तेया0 स0 २ सत्तट्ठपयाई पच्चोसक्कइ, स0 प० २ समणस्स भगवतो महावीरस्स वहाए सरीरगंसि तेयं निसिरति। से जहानामए वाक्कलिया इ वा वायमंडलिया इ वा सेलसि वा कुड्डंसि वा थंभंसि वा थूभंसि वा आवारिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थ णो कमति, नो पक्कमति, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेये समणस्स भगवतो महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ नो कमति, नो पक्कमति, अंचिअंचिं करेति, अंचि0 क0२ आदाहिणपयाहिणं करेति, आ0 क0 २ उड्ढे वेहासं उप्पतिए। से णं तओ पडिहए पडिनियत्तमाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे अणुडहमाणे अंतो अंतो अणुप्पविढे। तए णं से गोसाले मंखलिपुत्ते सएणं तेयेणं अन्नाइठे समाणे समणं भगवं महावीरं एवं वदासि--तुमं णं आउसो! कासवा! मम तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छठमत्थे चेव कालं करेस्ससि। तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि-नो खलु अहं गोसाला! तव तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि, अहं णं अन्नाई सोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तुमं णं गोसाला! अप्पणा चेव सएणं तेयेणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छठमत्थे चेव कालं करेस्ससि। तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेति--एवं खलु देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेतिए वे जिणा संलवेंति, एगे वदति--तुमं पुव्विं कालं करेस्ससि, एगे वदति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के सम्मावादी, के मिच्छावादी? तत्थ णं जे से अहप्पहाणे जणे से वदति--समणे भगवं महावीरे सम्मावादी, गोसाले मंखलिपुते मिच्छावादी। अज्जो!' ति समणे भगवं महावीरे समणे निग्गंथे आमंतेता एवं वयासि--अज्जो! से जहानामए तणरासी ति वा कट्ठरासी ति वा पत्तरासी ति वा तयारासी ति वा तुसरासी ति वा भुसरासी ति वा गोमयरासी ति वा अवकररासी ति वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेये गयतेये नट्ठतेये भट्ठतेये लुततेए विणट्ठतेये जाए एवामेव गोसालेमंखलिपुत्ते ममं वहाए सरीरगंसि तेयं निसिरेत्त| [दीपरत्नसागर संशोधितः] [325] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy