SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो-, सत्तंसत्तं, उद्देसो-४ करेत्तए? गोयमा ! णो इणट्ठे समट्ठे । विकुव्वति। एवं चेव बितिओ वि आलावगो; णवरं परियातित्ता पभू । से भंते! किं मायी विकुव्वति, अमायी विकुव्वइ ? गोयमा ! मायी विकुव्वइ, नो अमाई से केणट्ठेणं भंते! एवं वुच्चइ जाव तो अमायी विकुव्वइ ? गोयमा ! मायी णं पणीयं पाण-भोयणं भोच्चा भोच्चा वामेति, तस्स णं तेणं पणीएणं पाणभोयणेणं अट्ठि-अट्ठिमिंजा बहलीभवंति पयणुए मंस सोणिए भवति, जे वि य से अहाबादरा पोग्गला ते वि य से परिणमंति, तं जहा सोतिंदियत्ताए जाव फासिंदियत्ताए, अट्ठि - अट्ठिमिंज केस - मंसु - रोम - नहत्ताए सुक्कताए सोणियत्ताए । अमायी णं लूहं पाण-भोयणं भोच्चा भोच्चा णो वामेइ, तस्स णं तेणं लूहेणं पाण-भोयणेणं अट्ठि-अट्ठिमिंजा. पतणूभवति, बहले मंस - सोणिए, जे वि य से अहाबादरा पोग्गला ते विय से परिणमंति; तं जहा-उच्चारत्ताए पासवणत्ताए जाव सोणियत्ताए । से तेणट्ठेणं जाव नो अमायी विकुव्वइ । मायी णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ नत्थि तस्स आराहणा । अमायी णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अत्थि तस्स आराहणा । सेवं भंते! सेवं भंते! ति. । *तइय सए चउत्थो उद्देसो समत्तो* ० पंचमो उद्देसो ० [१८९] अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुव्वित्तए? णो इ.। अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुव्वित्तए? हंता, पभू । अणगारे णं भंते! भावियप्पा केवतियाइं पभू इत्थिरुवाइं विकुव्वित्तए? गोयमा! से जहानामए जुवइ जुवाणे हत्थेणं हत्थंसि गेण्हेज्जा, चक्कस्स वा नभ अरगाउत्ता सिया एवामेव अणगारे वि भावियप्पा वेउव्वियसमुग्धाएणं समोहण्णइ जाव पभू णं गोयमा ! अणगारे णं भावियप्पा केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव एस णं गोयमा! अणागरस्स भावियप्पणो अयमेयारूवे विसए विसयमेत्ते बुइए, नो चेव णं संपत्तीए विकुव्विंसु वा ३ | एवं परिवाडीए नेयव्वं जाव संदमाणिया । से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव अणगारे णं भावियप्पा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पइज्जा ? हंता, उप्पइज्जा । अणगारे णं भंते! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाइं विठव्वित्तए? गोयमा! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विठव्विंसु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अणगारे वि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पतेज्जा ? हंता, गोयमा ! उप्पतेज्जा । [दीपरत्नसागर संशोधितः ] [71] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy