SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ विभत्तिभावं परिणमइ। सेवं भंते! सेवं भंते! तिला *बारसमे सए पंचमो उद्देसो समतो * 0 छट्ठो उद्देसो ० [५४६] रायगिहे जाव एवं वदासी-- बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ' से कहमेयं भंते! एवं? गोयमा! जं णं से बहुजणे अन्नमन्नस्स जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव एवं परूवेमि--"एवं खलु राह देवे महिड्ढीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी। "राहुस्स णं देवस्स नव नामधेज्जा पन्नत्ता, तं जहा–सिंघाडए, जडिलए, खतए, खरए, दुद्दरे, मगरे, मच्छे, कच्छभे, कण्हसप्पे। "राहस्स णं देवस्स विमाणा पंचवण्णा पण्णता, तं जहा--किण्हा नीला लोहिया हालिद्दा सुक्किला। अत्थि कालए राहविमाणे खंजणवण्णाभे, अत्थि नीलए राहविमाणे लाउयवण्णाभे, अत्थि लोहिए राहुविमाणे मंजिट्ठवण्णाभे, अत्थि पीतए राहुविमाणे हालिद्दवण्णाभे पण्णते, अत्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे पण्णते। "जदा णं राह आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदलेसं पुरत्थिमेणं आवरेत्ताणं पच्चत्थिमेणं वीतीवयति तदा णं पुरत्थिमेणं चंदे उवदंसेति, पच्चत्थिमेणं राहू। जदा णं राह आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदस्स लेसं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं वीतीवयति तदा णं पच्चत्थिमेणं चंदे उवदंसेति, पुरत्थिमेणं राहू। एवं जहा पुरत्थिमेणं पच्चत्थिमेण य दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा। एवं उत्तरपुत्थिमेणं दाहिणपच्चत्थिमेण य दो आलावगा भाणियव्वा, दाहिणपुरत्थिमेणं उत्तरपच्चत्थिमेण य दो आलावगा भाणियव्वा। एवं चेव जाव तदा णं उत्तरपच्चत्थिमेणं चंदे उवदंसेति, दाहिणपुरत्थिमेणं राहू। "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे आवरेमाणे चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति--एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ। "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयइ तदा णं मणुस्सलोए मणुस्सा वदंति--एवं खलु चंदेणं राहस्स कुच्छी भिन्ना, एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना। ___ "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेताणं पच्चोसक्कइ तदा णं मणस्सलोए मणस्सा वदंति--एवं खलु राणा चंदे वंते, एवं खलु राणा चंदे वंते। "जया णं राहू आगच्छमाणे वा ४ चंदलेस्सं आवरेत्ताणं मज्झंमज्झेणं वीतीवयति तदा णं मणुस्सा वदंति--राहुणा चंदे वतिचरिए, राहुणा चंदे वतिचरिए। दीपरत्नसागर संशोधितः] [266] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy