SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-३ करेस्संति। एत्थ वि दंडओ जाव वेमाणियाणं । एवं चिते-चिणिसु, चिणंति, चिणिस्संति। उवचिते - उवचिणिंसु, उवचिणंति, उवचिणिस्संति । उदीरेंसु, उदीरेंति, उदीरिस्संति। वेदिंसु, वेदेंति, वेदिस्संति। निज्जरेंसु, निज्जरेंति, निज्जरिस्संति। [३६] कड चित, उवचित, उदीरिया, वेदिया य, निज्जिण्णा । आदितिए चउभेदा, तियभेदा पच्छिमा तिण्णि ॥ वेदेंति ? हंता, वेदेंति । [३७] जीवा णं भंते! कंखामोहणिज्जं कम्मं कहं णं भंते! जीवा कंखामोहणिज्जं कम्मं वेदेंति ? गोयमा ! तेहिं तेहिं कारणेहिं संकिगा कंखिगा वितिकिंछिता भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेंति । [३८] से नूणं भंते! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं ? हंता, गोयमा ! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं । [३९] से नूणं भंते! एवं मणं धारेमाणे, एवं पकरेमाणे एवं चिट्ठेमाणे, एवं संवरेमाणे आणाए आराहए भवति? हंता, गोयमा ! एवं मणं धारेमाणे जाव भवति । [४०] से नूणं भंते! अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमति? हंता, गोयमा ! जाव परिणमति । जं तं भंते! अत्थित्तं अत्थित्ते परिणमति, नत्थित्तं नत्थित्ते परिणमति तं किं पयोगसा वीससा? गोयमा ! पयोगसा वि तं वीससा वितं । जहा ते भंते! अत्थितं अत्थित्ते परिणमइ तधा ते नत्थित्तं नत्थित्ते परिणमति ? जहा ते नत्थित्तं नत्थित्ते परिणमति तहा ते अत्थित्तं अत्थित्ते परिणमति ? हंता, गोयमा ! जहा मे अत्थितं अत्थित्ते परिणमति तहा मे नत्थित्तं नत्थित्ते परिणमति, जहा मे नत्थित्तं नत्थित्ते परिणमति तहा मे अत्थित्तं अत्थित्ते परिणमति । सेणू भंते! अत्थितं अत्थित्ते गमणिज्जं ? जधा परिणमइ दो आलावगा तथा गमणिज्जेण वि दो आलावगा भाणितव्वा जाव तथा मे अत्थित्तं अत्थित्ते गमणिज्जं । [४१] जधा ते भंते! एत्थं गमणिज्जं तधा ते इहं गमणिज्जं ? जधा ते इहं गमणिज्जं तधा ते एत्थं गमणिज्जं ? हंता, गोयमा ! जहा मे एत्थं गमणिज्जं जाव तहा मे एत्थं गमणिज्जं । [४२] जीवा णं भंते! कंखामोहणिज्जं कम्मं बंधति ? हंता, बंधंति । कहं णं भंते! जीवा कंखामोहणिज्जं कम्मं बंधति ? गोयमा ! पमादपच्चया जोगनिमित्तं च । से णं भंते! पमादे किंपवहे? गोयमा! जोगप्पवहे। से णं भंते! जोगे किंपवहे? गोयमा ! वीरियप्पवहे। से णं भंते! वीरिए किंपवहे? गोयमा ! सरीरप्पवहे। से णं भंते! सरीरे किंपवहे? गोयमा ! जीवप्पवहे। एवं सति अत्थि उट्ठाणे ति वा, कम्मे ति वा बले ति वा, वीरिए ति वा, पुरिसक्कारपरक्कमेति वा । [४३] से णूणं भंते! अप्पणा चेव उदीरेइ, अप्पणा चेव गरहइ, अप्पणा चेव संवरेइ ? हंता, गोयमा ! अप्पणा चेव तं चेव उच्चारेयव्वं । जं तं भंते! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ, अप्पणा चेव संवरेइ तं किं उदिण्णं [दीपरत्नसागर संशोधितः] [13] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy