________________
सतं-२९, वग्गो - ,सत्तंसत्तं- , उद्देसो-१
विसमायं निट्ठविंसु; विसमायं पट्ठविंसु, समायं निट्ठविंसु; विसमायं पट्ठविंसु, विसमाय? गोयमा! अत्थेगइया समायं पट्ठविंसु, समायं निलविंसु; जाव अत्थेगतिया विसमायं पट्ठविंसु, विसमायं निलविंसु।
से केणठेणं भंते! एवं वुच्चइ-अत्थेगइया समायं0, तं चेव। गोयमा! जीवा चठव्विहा पन्नता, तं जहा-अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु, समायं निट्ठविंसु। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्म समायं पट्ठविंसु, समायं निट्ठविंसु। तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्म विसमायं पठ्ठविंसु, समायं निविंसु। तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्म विसमायं पठविंसु, विसमायं निट्ठविंस्। सेतेणठेणं गोयमा!0, तं चेव।
सलेस्सा णं भंते! जीवा पावं कम्म0? एवं चेव। एवं सव्वट्ठाणेसु वि जाव अणागारोवउत्ता, एते सव्वे वि पया एयाए वत्तव्वयाए भाणितव्वा। नेरइया णं भंते पावं कम्मं किं समायं पट्ठविंस्, समायं निट विंसु० पुच्छा। गोयमा अत्थेगइया समायं पट्ठविंसु०, एवं जहेव जीवाणं तहेव भाणितव्वं जाव अणागारोवउत्ता। एवं जाव वेमाणियाणं। जस्स जं अत्थि तं एएणं चेव कमेणं भाणियव्वं।
जहा पावेण दंडओ, एएणं कमेणं अट्ठस् वि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवाईया वेमाणियपज्जवसाणा। एसो नवदंडगसंगहिओ पढमो उद्देसओ भाणियव्वो। सेवं भंते! सेवं भंते! ति।
*एगणतीसइमे सते पढमो उद्देसो समतो.
0बीओ उद्देसो0 [९९६]अणंतरोववन्नगा णं भंते! नेरतिया पावं कम्मं किं समायं पट्ठविंसु, समायं निविंसु० पुच्छा। गोयमा! अत्थेगइया समायं पट्ठविंसु, समायं निविंसु; अत्थेगइया समायं पट्ठविंसु, विसमायं निट्ठविंसु।
से केणठेणं भंते! एवं बच्चइ-अत्थेगइया समायं पट्ठविंसु० तं चेव। गोयमा! अणंतरोववन्नगा नेरतिया दुविहा पन्नता, तं जहा--अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्ठविंस्, समायं निट्ठविंसु। तत्थ णं जे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु, विसमायं निट्ठविंसु। सेतेणढेणं0 तं चेव।
सलेस्सा णं भंते! अणंतरोववन्नगा नेरतिया पावं0? एवं चेव। एवं जाव अणागारोवयुत्ता। एवं असुरकुमारा वि। एवं जाव वेमाणिया। नवरं जं जस्स अत्थि तं तस्स भाणितव्वं। एवं नाणावरणिज्जेण वि दंडओ। एवं निरवसेसं जाव अंतराइएणं।
[दीपरत्नसागर संशोधितः]]
[512]
[५-भगवई