SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-१० वाउयाए अणतपएसिएणं खंधेणं सिय फुडे, सिय नो फुडे । वत्थी भंते! वाउयाएणं फुडे, वाउयाए वत्थिणा फुडे ? गोयमा ! वत्थी वाउयाएणं फुडे, नो वाउयाए बत्थिणा फुडे । [७५५] अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे दव्वाइं वण्णओ काल-नीललोहिय-हालिद्द-सुक्किलाई, गंधओ सुब्भिगंध - दुब्भिगंधाई, रसओ तित्तकडु - कसाय - अंबिल - महुराई, फासतो कक्खड-मउय-गरुय-लहुय-सीय उसुण- निद्ध-लुक्खाई अन्नमन्नबद्धाइं अन्नमन्नपुट्ठाई जाव अन्नमन्नघडत्ता चिट्ठति? हंता, अत्थि । एवं जाव अहेसत्तमाए । अत्थि णं भंते! सोहम्मस्स कप्पस्स अहे ? एवं चेव । एवं जाव ईसिप भाराए पुढवीए । सेवं भंते! सेवं भंते! जाव विहरइ । तणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ । [७५६] तेणं कालेणं तेणं समएणं वाणियग्गामे नामं नगरे होत्था । वण्णओ । दूतिपलास चेतिए। वण्णओ। तत्थ णं वाणियग्गामे नगरे सोमिले नामं माहणे परिवसति अड्ढे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सायरस य कुटुंबस्स आहेवच्चं जाव विहर। तणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासइ | तणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेतिए अहापडिरूवं जाव विहरति । तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाठब्भवामि, इमाई च णं एयारूवाइं अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जड़ में से इमाई एयारूवाइं अट्ठाई जाव वागरणाई वागरेहिति तो णं वंदीहामि नमसीहामि जाव पज्जुवासीहामि। अह मे से इमाइं अट्ठाई जाव वागरणाइं नो वागरेहिति तो णं एतेहिं चेव अट्ठेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं करिस्सामित्ति कट्ट्टु एवं संपेहेइ, ए० सं०२ पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, पडि०२ पादविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ, नि०२ जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासि जत्ता ते भंते! जवणिज्जं अव्वाबाहं फासुयविहारं ? सोमिला ! जत्ता वि मे, जवणिज्जं पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे । किं ते भंते! जत्ता? सोमिला ! जं मे तव - नियम- संजम - सज्झाय - झाणावस्सगमादी एसु जोएसु जयणा से तं जत्ता । किं ते भंते! जवणिज्जं ? सोमिला ! जवणिज्जे दुविहे पन्नत्ते, तं जहा -- इंदियजवणिज्जे य नोइंदियजवणिज्जे य से किं तं इंदियजवणिज्जे? इंदियजवणिज्जे-जं मे सोतिंदिय-चक्खिंदिय-घाणिंदिय [दीपरत्नसागर संशोधितः ] [379] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy