________________
सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-९
चिट्ठति? हंता, अत्थि।
अत्थि णं भंते! धातइसंडे दीवे दव्वाइं सवन्नाई पि0 एवं चेव ।
एवं जाव सयंभुरमणसमुद्दे जाव हंता, अत्थि।
तणं सा महतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठ सोच्चा निसम्म हट्ठतुट्ठ० समणं भगवं महावीरं वंदति नम॑सति, वं० २ जामेव दिसं पाउब्भूता तामेव दिसं पडिगया।
तणं हत्थिणापुरे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव परूवेइ-"जं णं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खड़ जाव परूवेइ - अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाण जाव समुद्दा य, तं नो इणट्ठे समट्ठे। समणे भगवं महावीरे एवमाइक्खड़ जाव परूवेइ एवं खलु एयस्स सिवस्स रायरिसिस्स छट्ठछट्ठेणं तं चेव जाव भंडनिक्खेवं करेति, भंड० क० २ हत्थिणापुरे नगरे सिंघाडग जाव समुद्दा य ।
तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमट्ठे सोच्चा निसम्म जाव समुद्दा य, तं णं मिच्छा'। समणे भगवं महावीरे एवमाइक्खति--एवं खलु जंबुद्दीवाईया दीवा लवणाईया समुद्दा तं चेव जाव असंखेज्जा दीव-समुद्दा पण्णत्ता समणाउसो ! " ।
तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमट्ठे सोच्चा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होत्था ।
तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स जाव कलुससमावन्नस्स से विभंगे अन्नाणे खिप्पामेव परिवडिए ।
तणं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था -- `एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूवं जाव विहरति । तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नाम - गोयस्स जहा उववातिए जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि ।
एयं णे इहभवे य परभवे य जाव भविस्सति'त्ति कट्पु एवं संपेहेति, एवं सं० २ जेणेव तावसावसहे तेणेव उवागच्छइ, ते० उ० २ तावसावसहं अणुप्पविसति, ता० अ०२ सुबहु लोहीलोहका व किढिणसंकातियगं च गेण्हति, गे० २ तावसावसहातो पडिनिक्खमति, ता० प०२ परिवडियविब्भंगे हत्थिणापुरं नगरं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेति, क०२ वंदति नम॑सति, वं०२ नच्चासन्ने नाइदूरे जाव पंजलिकडे पज्जुवासति ।
तए णं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए जाव आणाए
आराहए भवति ।
तए णं से सिवे रायरिसी समणस्स भगवतो महावीरस्स अंतियं धम्मं सोच्चा निसम्म जहा खंदओ जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, उ० अ० २ सुबहुं लोहीलोहकडाह जाव किढिणसंकातियगं एगंते एडेड़, ए० २ सयमेव पंचमुट्ठियं लोयं करेति, स० क० २ समणं भगवं महावीरं एवं जहेव उसभदत्ते तहेव पव्वइओ, तहेव एक्कारस अंगाई अहिज्जइ, तहेव सव्वं जाव सव्वदुक्खप्पहीणे।
[दीपरत्नसागर संशोधितः ]
[235]
[५-भगवई]