________________
सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-३
वीससा। से एएणठेणं जाव नो वीससा। एवं जस्स जो पयोगो जाव वेमाणियाणं।
[२८२]वत्थस्स णं भंते! पोग्गलोवचए किं सादीए सपज्जवसिते? सादीए अपज्जवसिते? अणादीए सपज्जवसिते? अणा० अपज्जवसिते? गोयमा! वत्थस्स णं पोग्गलोवचए सादीए सपज्जवसिते, नो सादीए अपज्जवसिते, नो अणादीए सपज्जवसिते, नो अणादीए अपज्जवसिते।
जहा णं भंते! वत्थस्स पोग्गलोवचए सादीए सपज्जवसिते, नो सादीए अपज्जवसिते, नो अणादीए सपज्जवसिते, नो अणादीए अपज्जवसिते तहा णं जीवाणं कम्मोवचए पुच्छा। गोयमा! अत्थेगइयाणं जीवाणं कम्मोवचए साईए सपज्जवसिते, अत्थे. अणाईए सपज्जवसिए, अत्थे० अणाईए अपज्जवसिए, नो चेव णं जीवाणं कम्मोवचए सादीए अपज्जवसिते।
से केणढेणं०? गोयमा! रियावहियाबंधयस्स कम्मोवचए साईए सप.। भवसिद्धियस्स कम्मोवचए अणादीए सपज्जवसिते। अभवसिद्धियस्स कम्मोवचए अणाईए अपज्जवसिते। से तेणट्टेणं गोयमा!
वत्थे णं भंते! किं सादीए सपज्जवसिते? चतुभंगो। गोयमा! वत्थे सादीए सपज्जवसिते, अवसेसा तिण्णि वि पडिसेहेयव्वा।
जहा णं भंते! वत्थे सादीए सपज्जवसिते, णो अणाईए अपज्जवसिते. तहा णं जीवा किं सादीया सपज्जवसिया? चतुभंगो, पुच्छा। गोयमा! अत्थेगतिया सादीया सप., चत्तारि वि भाणियव्वा।
से केणठेणं०? गोयमा! नेरतिया तिरिक्खजोणिया मणुस्सा देवा गतिरागतिं पडुच्च सादीया सपज्जवसिया। सिद्धा गतिं पडुच्च सादीया अपज्जवसिया। भवसिद्धिया लद्धिं पडुच्च अणादीया सपज्जवसिया। अभवसिद्धिया संसारं पडुच्च अणादीया अपज्जवसिया भवंति। से तेणठेणं।
२८३कति णं भंते! कम्मपगडीओ पण्णत्ताओ? गोयमा! अट्ठ कम्मप्पगडीओ पण्णत्ताओ, तं जहा-णाणावरणिज्जं दंसणावरणिज्जं जाव अंतराइयं।
नाणावरणिज्जस्स णं भंते! कम्मस्स केवतियं कालं बंधठिती पण्णता? गोयमा! जहा. अंतोमुहत्तं, उक्को० तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्महिती कम्मनिसेओ।
एवं दरिसणावरणिज्जं पि। वेदणिज्जं जहा. दो समया, उक्को. जहा नाणावरणिज्ज।
मोहणिज्जं जहा. अंतोमुहतं, उक्को. सत्तरि सागरोवमकोडाकोडीओ सत य वाससहस्साणि अबाधा, अबाहूणिया कम्मठिई कम्मनिसेगो।
आउगं जहन्नेणं अंतोमुहत्तं, उक्को. तेतीसं सागरोवमाणि पुव्वकोडितिभागमब्भहियाणि, कम्महिती कम्मनिसेओ।
नाम-गोयाणं जह.अट्ठ मुहत्ता, उक्को वीसं सागरोवमकोडाकोडीओ, दोण्णि य वाससहस्साणि अबाहा, अबाहूणिया कम्मट्ठिती कम्मनिसेओ। अंतराइयं जहा नाणावरणिज्ज।
[२८४] नाणावरणिज्जं णं भंते! कम्मं किं इत्थी बंधति, परिसो बंधति, नपुंसओ बंधति, णोइत्थी-नोपुरिसो-नोनपुंसओ बंधइ ? गोयमा! इत्थी वि बंधइ, पुरिसो वि बंधइ, नपुंसओ वि बंधइ, नोइत्थी[दीपरत्नसागर संशोधितः]
[104]
[५-भगवई।