SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ बालब्रह्मचारी श्री नेमिनाथाय नमः १ नमो लोए सव्वसाहूणं | नमो नमो निम्मलदंसणस्स भगवई - पंचमं अंगसुतं अवरनाम-विवाहपन्नत्ति पढमं सतं [१] नमो अरहंताणं | नमो सिद्धाणं | नमो आयरियाणं । नमो उवज्झायाणं । [२] नमो बंभीए ॐ ह्रीं नमो पवयणस्स [३] रायगिह चलण दुक्खे कंखपओसे य पगतिपुढवीओ । जावंते नरेइए बाले गुरुए य चलणाओ || [४] नमो सुयस्स । ० पढ़मो उद्देसो ० [५] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था । वण्णओ । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे गुणसिलए नामं चेइए होत्था । सेणिए राया, चेल्लणा देवी | [६] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी लोगणाहे लोगप्पदीवे लोगपज्जोयगरे अभयदये चक्खुदये मग्गदये सरणदये धम्मदेसर धम्मसारही धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाण- दंसणधरे वियट्टछउमे जिणे जावए बुद्धे बोहए मुत्ते मोयए सव्वण्णू सव्वदरिसी सिवमयलमरुजमणंतमक्खयमव्वाबाहं 'सिद्धिगति' नामधेयं ठाणं संपाविकामे जाव समोसरणं । [७] परिसा निग्गया । धम्मो कहिओ । परिसा पडिगया। [८] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे गोयमसगोत्ते णं सत्तुस्सेहे समचठरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेसे चउदसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाती समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढं जाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहर । [९] तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोऊहल्ले, उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नक्कोऊहल्ले, संजायसड्ढे संजायसंस संजायकोऊहल्ले, समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोऊहल्ले उठाए उट्ठेति, उट्ठाए उट्ठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति, नम॑सति, नच्चासन्ने नाइदूरे सुस्सूसमाणे अभिमुहे विणणं पंजलियडे पज्जुवासमाणे एवं वदासीसे नूणं भंते! चलमाणे चलिते?, उदीरिज्जमाणे उदीरिते?, वेइज्जमाणे वेइए?, पहिज्जमाणे [दीपरत्नसागर संशोधितः ] [५-भगवई] [3]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy