________________
सतं - १३,
वग्गो, सत्तंसतं, उद्देसो-२
एवं जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा ।
सणकुमारे एवं चेव, नवरं इत्थवेदगा उववज्जंतेसु पन्नत्तेसु य न भण्णंति, असण्णी तुसि वि गमएसु न भण्णंति। सेसं तं चेव ।
एवं जाव सहस्सारे, नाणत्तं विमाणेसु लेस्सासु य। सेसं तं चेव ।
आणय- पाणएसु णं भंते! कप्पेसु केवतिया विमाणावाससयसहस्सा पन्नत्ता? गोयमा ! चत्तारि विमाणावाससयसहस्सा पन्नत्ता ।
णं भंते! किं संखेज्ज० पुच्छा। गोयमा! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि । एवं संखेज्जवित्थडेसु तिन्नि गमगा जहा सहस्सारे । असंखेज्जवित्थडेसु उववज्जंतेसु य चयंतेसु य एवं चेव संखेज्जा भाणियव्वा । पन्नत्तेसु असंखेज्जा, नवरं नोइंदियोवउत्ता, अणंतरोववन्नगा, अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जत्तगा य, एएसिं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा पन्नत्ता । सेसा असंखेज्जा भाणियव्वा ।
वित्थडा य ।
आरणऽच्चुएसु एवं चेव जहा आणय पाणतेसु, नाणत्तं विमाणेसु ।
एवं गेवेज्जगा वि ।
कति णं भंते! अणुत्तरविमाणा पन्नता ? गोयमा ! पंच अणुत्तरविमाणा पन्नत्ता ।
ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा ? गोयमा ! संखेज्जवित्थडे य असंखेज्ज
पंचसु णं भंते! अणुत्तरविमाणेसु संखेज्जवित्थडे विमाणे एगसमएणं केवतिया अणुत्तरोववातिया देवा उववज्जंति ? केवतिया सुक्कलेस्सा उववज्जंति ? ० पुच्छा तहेव । गोयमा ! पंचसु णं अणुत्तरविमाणेसु संखेज्जवित्थडे अणुत्तरविमाणे एगसमएणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अणुत्तरोववातिया देवा उववज्जंति । एवं जहा गेवेज्जविमाणेसु संखेज्जवित्थडेसु, नवरं कण्हपक्खिया, अभवसिद्धिया, तिसु अन्नाणेसु एए न उववज्जंति, न चयंति, न वि पन्नत्तएसु भाणियव्वा, अचरिमा वि खोडिज्जंति जाव संखेज्जा चरिमा पन्नत्ता । सेसं तं चेव । असंखेज्जवित्थडेसु वि एते न भण्णंति, नवरं अचरिमा अत्थि । सेसं जहा गेवेज्जएसु असंखेज्जवित्थडेसु जाव असंखेज्जा अचरिमा
पन्नत्ता ।
चोयट्ठीए णं भंते! असुरकुमारावाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु किं सम्मद्दिट्ठी असुरकुमारा उववज्जंति, मिच्छद्दिट्ठी ?0 एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियव्वा । एवं असंखेज्जवित्थडेसु वि तिन्नि गमा ।
एवं जाव गेवेज्जविमाणेसु ।
अणुत्तरविमाणेसु एवं चेव, नवरं तिसु वि आलावएसु मिच्छादिट्ठी सम्मामिच्छद्दिट्ठी य न भति । सेसं तं चेव ।
से नूणं भंते! कण्हलेस्से नील० जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु देवेसु उववज्जंति? हंता, गोयमा ! एवं जहेव नेरइएस पढमे उद्देसए तहेव भाणियव्वं ।
नीलसाए वि जहेव नेरइयाणं जहा नीललेस्साए ।
एवं जाव पम्हलेस्सेसु ।
[दीपरत्नसागर संशोधितः ]
[282]
[५-भगवई