________________
सतं-१३, वग्गो - ,सत्तंसत्तं- , उद्देसो-२
सयसहस्सा पन्नत्ता।
ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा वि असंखेज्जवित्थडा वि।
चोयट्ठीए णं भंते! असुरकुमारावाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु एगसमयेणं केवतिया असुरकुमारा उववज्जति? जाव केवतिया तेउलेस्सा उववज्जति? केवतिया कण्हपक्खिया उववज्जति? एवं जहा रयणप्पभाए तहेव पुच्छा, तहेव वागरणं, नवरं दोहिं वि वेदेहिं उववज्जंति, नपुंसगवेयगा न उववज्जंति। सेसं तं चेव।
उव्वांतगा वि तहेव, नवरं असण्णी उव्वांति, ओहिनाणी ओहिदंसणी य ण उव्वांति,सेसं तं चेव। पन्नत्तएसु तहेव, नवरं संखेज्जगा इत्थिवेदगा पन्नता। एवं पुरिसवेदगा वि। नपुंसगवेदगा नत्थि। कोहकसायी सिय अत्थि, सिय नत्थि; जइ अत्थि जहन्नेण एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा पन्नता। एवं माण0 माय०। संखेज्जा लोभकसायी पन्नता। सेसं तं चेव तिसु वि गमएसु चत्तारि लेस्साओ भाणियव्वाओ।
एवं असंखेज्जवित्थडेसु वि, नवरं तिसु वि गमएसु असंखेज्जा भाणियव्वा जाव असंखेज्जा अचरिमा पन्नत्ता।
केवतिया णं भंते! नागकुमारावास0? एवं जाव थणियकुमारा, नवरं जत्थ जत्तिया भवणा।
केवतिया णं भंते! वाणमंतरावाससयसहस्सा पन्नत्ता? गोयमा! असंखेज्जा वाणमंतरावाससयसहस्सा पन्नता।
ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा, नो असंखेज्जवित्थडा।
संखेज्जेसु णं भंते! वाणमंतरावाससयसहस्सेसु एगसमएणं केवतिया वाणमंतरा उववज्जति? एवं जहा असुरकुमाराणं संखेज्जवित्थडेसु तिण्णि गमा तहेव भाणियव्वा वाणमंतराण वि तिण्णि गमा।
केवतिया णं भंते! जोतिसियविमाणावाससयसहस्सा पन्नत्ता? गोयमा! असंखेज्जा जोतिसिया विमाणावाससयसहस्सा पन्नता।
ते णं भंते! किं संखेज्जवित्थडा0? एवं जहा वाणमंतराणं तहा जोतिसियाण वि तिन्नि गमा भाणियव्वा, नवरं एगा तेउलेस्सा। उववज्जंतेसु पन्नतेसु य असन्नी नत्थि। सेसं तं चेव।
सोहम्मे णं भंते! कप्पे केवतिया विमाणावाससयसहस्सा पन्नता? गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नता।
ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि।
सोहम्मे णं भंते! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेज्जवित्थडेसु विमाणेस् एगसमएणं केवतिया सोहम्मा देवा उववज्जंति? केवतिया तेउलेस्सा उववज्जंति? एवं जहा जोतिसियाणं तिन्नि गमा तहेव भाणियव्वा, नवरं तिसु वि संखेज्जा भाणियव्वा। ओहिनाणी ओहिदंसणी य चयावेयव्वा। सेसं तं चेव। असंखेज्जवित्थडेसु एवं चेव तिन्नि गमा, नवरं तिस वि गमएस असंखेज्जा भाणियव्वा। ओहिनाणी ओहिदंसणी य संखेज्जा चयंति। सेसं तं चेव।
[दीपरत्नसागर संशोधितः]
[281]
[५-भगवई