SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ सतं-४१, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ कडजुम्मे जाव कलियोगे। से केणठेणं भंते! एवं वुच्चइ--चत्तारि रासीजुम्मा पन्नता तं जहा जाव कलियोगे? गोयमा! जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चठक्कएणं अवहारेणं0 एग पज्जवसिए से तं रासीजुम्मकलियोगे, सेतेणढेणं जाव कलियोगे। रासीजुम्मकडजुम्मनेरतिया णं भंते! कतो उववज्जति? उववातो जहा वक्कंतीए। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? गोयमा! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेज्जा वा उववज्जंति। ते णं भंते! जीवा किं संतरं उववज्जंति, निरंतरं उववज्जंति? गोयमा! संतरं पि उववज्जंति, निरंतरं पि उववज्जंति। संतरं उववज्जमाणा जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जे समये अंतरं कटा उववज्जंति; निरंतरं उववज्जमाणा जहन्नेणं दो समया, उक्कोसेणं असंखेज्जा समया अणुसमयं अविरहियं निरंतरं उववज्जंति। ते णं भंते! जीवा जं समयं कडजुम्मा तं समयं तेयोगा, जं समयं तेयोगा तं समयं कडजुम्मा? णो इणठे समठे। जं समयं कडजुम्मा तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं समयं कडजुम्मा? नो इणढे समठे। जं समयं कडजुम्मा तं समयं कलियोगा, जं समयं कलियोगा तं समयं कडजुम्मा? णो इणढे समठे। ते णं भंते! जीवा कहं उववज्जंति? गोयमा! से जहानामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उववज्जति। ते णं भंते! जीवा किं आयजसेणं उववज्जंति, आयअजसेणं उववज्जंति? गोयमा! नो आयजसेणं उववज्जति, आयअजसेणं उववज्जंति। जति आयअजसेणं उववज्जति किं आयजसं उवजीवंति, आयअजसं उवजीवंति? गोयमा! नो आयजसं उवजीवंति, आयअजसं उवजीवंति। जति आयअजसं उवजीवंति किं सलेस्सा, अलेस्सा? गोयमा! सलेस्सा, नो अलेस्सा। जति सलेस्सा किं सकिरिया, अकिरिया? गोयमा! सकिरिया, नो अकिरिया। जति सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? णो इणठे समठे। रासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उववज्जंति? जहेव नेरतिया तहेव निरवसेसं। एवं जाव पंचेंदिंयतिरिक्खजोणिया, नवरं वणस्सतिकाइया जाव असंखेज्जा वा, अणंता वा उववज्जंति। सेसं एवं चेव। मणुस्सा वि एवं चेव जाव नो आयजसेणं उववज्जंति, आयअजसेणं उववज्जंति। जति आयअजसेणं उववज्जति किं आयजसं उवजीवंति, आयअजसं उवजीवंति? गोयमा! आयजसं पि उवजीवंति, आयअजसं पि उवजीवंति। जति आयजसं उवजीवंति किं सलेस्सा, अलेस्सा? गोयमा! सलेस्सा वि, अलेस्सा वि। जति अलेस्सा किं सकिरिया, अकिरिया? गोयमा! नो सकिरिया, अकिरिया। [दीपरत्नसागर संशोधितः] [549] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy