SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-६ कहमिदाणिं पकरेति ? गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विव्वति, एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साइं जाव अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं, तस्स णं नेमिपडिरूवगस्स अवरिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो। तस्स णं नेमिपडिरूवगस्स बहुमज्झदेसभागे, तत्थ णं महं एगं पासायवडेंसगं विठव्वति, पंच जोयणसयाइं उड्ढं उच्चत्तेणं, अड्ढाइज्जाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय० वण्णओ जाव पडिरूवं । तस्स णं पासायवडेंसगस्स उल्लोए पठमलयाभत्तिचित्ते जाव पडिरुवे । तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिमागे जाव मणीणं फासो मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं। तीसे णं मणिपेढियाए उवरिं महं एगे देवसयणिज्जे विउव्वति । सयणिज्जवण्णओ जाव पडिरूवे । तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं, दोहि य अणिएहिं -- नट्ाणिएण य गंधव्वाणिएण यसद्धिं महयाहयनट् जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरति । जाहे णं ईसाणे देविंदे देवराया दिव्वाइं० जहा सक्के तहा ईसाणे वि निरवसेसं । एवं सणकुमारे वि, नवरं पासायवडेंसओ छज्जोयणसयाइं उड्ढं उच्चत्तेणं, तिण्णि जोयणसयाई विक्खंभेणं। मणिपेढिया तहेव अट्ठजोयणिया । तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगं सीहासणं विठव्वति, सपरिवारं भाणियव्वं । तत्थ णं सणकुमारे देविंदे देवराया बावत्तरीए सामाणियसाहस्सीहिं जाव चहिय बावत्तहिं आयरक्खदेवसाहस्सीहिं बहूहिं सणकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महया जाव विहरति । एवं जहा सणकुमारे तहा जाव पाणतो अच्चुतो, नवरं जो जस्स परिवारो सो तस्स भाणियव्वो। पासायउच्चत्तं जं सएस सएस कप्पेसु विमाणाणं उच्चत्तं, अद्धद्धं वित्थारो जाव अच्चुयस्स नव जोयणसयाइं उड्ढं उच्चत्तेणं, अद्धपंचमाई जोयणसयाइं विक्खंभेणं, तत्थ णं गोयमा! अच्चुए देविंदे दवराया दसहिं सामाणियसाहस्सीहिं जाव विहरति । सेसं तं चेव । सेवं भंते! सेवं भंते! ति० । *चोहसमे सए छट्ठो उद्देसो समत्तो * • सत्तमो उद्देसो ० [६१८] रायगिहे जाव परिसा पडिगया। गोयमा!' दी समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी --चिरसंसिट्ठोऽसि मे गोयमा!, चिरसंयुतोऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा!, चिरझुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा!, चिराणुवत्ती सि मे गोयमा!, अणंतरं देवलोए, अणंतरं माणुस्सए भवे, किं परं मरणा कायस्स भेदा इतो चुता, दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो [६१९] जहा णं भंते! वयं एयमट्ठ जाणामो पासामो तहा णं अणुत्तरोववातिया वि देव एयमठं जाणंति पासंति? हंता, गोयमा ! जहा णं वयं एयमट्ठे जाणामो पासामो तहा अणुत्तरोववातिया वि देवा एयमठ्ठे जाणंति पासति । से केणट्ठेणं जाव पासंति? गोयमा! अणुत्तरोववातियाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, सेतेणट्ठेणं गोयमा ! एवं वुच्चति जाव पासति । [दीपरत्नसागर संशोधितः] [305] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy