SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो - १० सिय दव्वं, सिय दव्वदेसे, नो दव्वाइं, नो दव्वदेसा, नो दव्वं च दव्वदेसे य, नो दव्वं च दव्वदेसा य, नो दव्वाइं च दव्वदेसे य, नो दव्वाइं च दव्वदेसा य । दो भंते! पोग्गलत्थिकायपएसा किं दव्वं दव्वदेसे. पुच्छा तहेव । गोयमा ! सिय दव्वं ?, सिय दव्वदेसे, सिय दव्वाइं, सिय दव्वदेसा, सिय दव्वं च दव्वदेसे य, नो दव्वं च दव्वदेसा य, सेसा पडिसेहेयव्वा । तिण्णि भंते! पोग्गलत्थिकायपएसा किं दव्वं, दव्वदेसे. पुच्छा। गोयमा! सिय दव्वं, सिय दव्वदेसे, एवं सत्त भंगा भाणियव्वा, जाव सिय दव्वा च दव्वदेसे य; नो दव्वाइं च दव्वदेसा य । चत्तारि भंते! पोग्गलत्थिकायपएसा किं दव्वं पुच्छा। गोयमा ! सिय दव्वं, सिय दव्वदेसे, अट्ठ वि भंगा भाणियव्वा जाव सिय दव्वाइं च दव्वदेसा य । जहा चत्तारि भणिया एवं पंच छ सत्त जाव असंखेज्जा । अणंता भंते! पोग्गलत्थिकायपएसा किं दव्वं एवं चेव जाव सिय दव्वाइं च दव्वदेसा य । [४३४] केवतिया णं भंते! लोयागासपएसा पण्णत्ता ? गोयमा ! असंखेज्जा लोयागासपएसा पण्णत्ता । एगमेगस्स णं भंते! जीवस्स केवइया जीवपएसा लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पण्णत्ता । पण्णत्ता ? गोयमा ! जावतिया [४३५] कति णं भंते! कम्मपगडीओ पण्णत्ताओ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तं जहा-नाणावरणिज्जं जाव अंतराइयं। नेरइयाणं भंते! कइ कम्मपगडीओ पण्णत्ताओ? गोयमा ! अट्ठ । एवं सव्वजीवाणं अट्ठ कम्मपगडीओ ठावेयव्वाओ जाव वेमाणियाणं । नाणावर णिज्जस्स णं भंते! कम्मस्स केवतिया अविभागपलिच्छेदा पण्णत्ता? गोयमा ! अणंता अविभागपलिच्छेदा पण्णत्ता । नेरइयाणं भंते! णाणावरणिज्जस्स कम्मस्स केवतिया अविभागपलिच्छेया पण्णत्ता ? गोयमा ! अणता अविभागपलिच्छेदा पण्णत्ता । एवं सव्वजीवाणं जाव वेमाणियाणं पुच्छा, गोयमा ! अणंता अविभागपलिच्छेदा पण्णत्ता । एवं जहा णाणावरणिज्जस्स अविभागपलिच्छेदा भणिया तहा अट्ठण्ह वि कम्मपगडीणं भाणियव्वा जाव वेमाणियाणं अंतराइयस्स । एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहि अविभागपलिच्छेदेहिं आवेढियपरिवेढिए सिया? गोयमा ! सिय आवेढियपरिवेढिए, सिय नो आवेढियपरिवेढिए । जइ आवेढियपरिवेढिए नियमा अणंतेहिं। एगमेगस्स णं भंते! नेरइयस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढियपरिवेढिते ? गोयमा ! नियमा अणंतेहिं । जहा नेरइयस्स एवं जाव वेमाणियस्स । नवरं मणूसस्स जहा जीवस्स । एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे दरिसणावरणिज्जस्स कम्मस्स केवतिएहिं . ? एवं जहेव नाणावरणिज्जस्स तहेव दंडगो भाणियव्वो जाव वेमाणियस्स । एवं जाव अंतराइयस्स भाणियव्वं, नवरं वेयणिज्जस्स आउयस्स नामस्स गोयस्स, एएसिं [दीपरत्नसागर संशोधितः ] [182] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy