________________
सतं-, वग्गो- ,सत्तंसतं- , उद्देसो-८
रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता, सक्करप्पभाए चोद्दस राइंदियाई, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा।
असुरकुमारा वि वड्ढंति हायंति, जहा नेरइया। अवठिता जहन्नेणं एक्कं समयं, उक्कोसेणं अट्ठचत्तालीसं मुहुत्ता।
एवं दसविहा वि।
एगिंदिया वड्ढ़ति वि, हायंति वि, अवठ्ठिया वि। एतेहिं तिहि वि जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं।
बेइंदिया वड्दति हायंति तहेव। अवट्ठिता जहन्नेणं एक्कं समयं, उक्कोसेणं दो अंतोमुहत्ता। एवं जाव चतुरिंदिया। अवसेसा सव्वे वड्ढंति, हायंति तहेव। अवट्ठियाणं णाणत्तं इम, तं जहा
सम्मुच्छिम- पंचिंदियतिरिक्खजोणियाणं दो अंतोमुत्ता। गब्भवक्कंतियाणं चउव्वीसं मुहत्ता। सम्मुच्छइम- मणुस्साणं अट्ठचत्तालीसं मुहुत्ता। गब्भवक्कंतियमणुस्साणं चठव्वीसं महुत्ता। वाणमंतरजोतिस-सोहम्मीसाणेसु अट्ठचत्तालीसं मुहत्ता। सणंकुमारे अट्ठारस रातिंदियाइं चत्तालीस य मुहत्ता। माहिंदे चठवीसं रातिदियाई, वीस य मुहता। बंभलोए पंच चत्तालीसं रातिदियाई। लंतए नउतिं रातिंदियाइं। महासुक्के सह्र रातिदियसतं। सहस्सारे दो रातिदियसताई। आणय-पाणयाणं संखेज्जा मासा। आरणऽच्चुयाणं संखेज्जाइं वासाइं। एवं गेवेज्जगदेवाणं। विजय-वेजयंत-जयंत-अपराजियाणं असंखिज्जाइं वाससहस्साई।
सव्वट्ठसिद्धे य पलियओवमस्स संखेज्जतिभागो। एवं भाणियव्वं-वड्ढंति हायंति जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; अवठियाणं जं भणियं।
सिद्धा णं भंते! केवतियं कालं वड्ढति? गोयमा! जहण्णेणं एक्कं समयं, उक्कोसेणं अट्ठ समया।
केवतियं कालं अवट्ठिया? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा।
जीवा णं भंते! किं सोवचया, सावचया, सोवचयसावचया, निरुवचयनिरवचया? गोयमा! जीवा णो सोवचया, नो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया।
एगिंदिया ततियपदे, सेसा जीवा चउहि वि पदेहिं भाणियव्वा।
सिद्धा णं भंते! .पुच्छा। गोयमा! सिद्धा सोवचया, णो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया।
जीवा णं भंते! केवतियं कालं निरुवचयनिरवचया? गोयमा! सव्वद्धं । नेरतिया णं भंते ! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभाग। केवतियं कालं सावचया? एवं चेव। केवतियं कालं सोवचयसावचया? एवं चेव। केवतियं कालं निरुवचयनिरवचया? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहता। एगिंदिया सव्वे सोवचयसावचया सव्वद्धं ।
दीपरत्नसागर संशोधितः]
[98]
[५-भगवई]