________________
सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२
पंचमहव्वइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे।
सेवं भंते! सेवं भंते! ति.।
*नवमे सए बत्तीसइमो उद्देसो समतो.
0 तेतीसइमो उद्देसो0 [४६०] तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था। वण्णओ। बहसालए चेतिए। वण्णओ।
तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसतिअड्ढे दित्ते वित्ते जाव ए। रिव्वेवेद-जजुवेद-सामवेद-अथव्वणवेद जहा खंदओ जाव अन्नेसु य बहसु बंभण्णएसु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्ण-पावे जाव अप्पाणं भावेमाणे विहरति।
तस्स णं उसभदत्तदत्तस्समाहणस्स देवाणंदा नामं माहणी होत्था, सुकुमालपाणि-पाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुण्ण-पावा जाव विहरइ।
तेणं कालेणं तेणं समएणं सामी समोसढे। परिसा पज्जुवासति।
तए णं से उसभदत्ते माहणे इमीसे कहाए लद्धठे समाणे हट्ठ जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति, उवागच्छित्ता देवाणंदं माहणिं एवं वयासी-एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे जाव बहसालए चेइए अहापडिरूवं जाव विहरति।
तं महाफलं खलु देवाणुप्पिए! तहारूवाणं अरहंताणं भगवंताणं नाम-गोयस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसण-पडिपुच्छण-पज्जुवासणयाए? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए? तं गच्छामो णं देवाणुप्पिए! समणं भगवं महावीरं वंदामो नमसामो जाव पज्जुवासामो। एयं णे इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ।
तए णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ठ जाव हियया करयल जाव कट्टु उसभदत्तस्स माहणस्स एयमठें विणएणं पाडिसुणे।।।
तए णं से उसभदत्ते माहणे कोइंबियपरिसे सद्दावेड, कोइंबियपरिसे सहावेत्ता एवं वयासिखिप्पामेव भो देवाणुप्पिया! लह्करणजुत्तजोइयसमखुर-वालिधाणसमलिहियसिंगएहिं जंबूणयामयकलावजुत्तपइविसिट्ठएहिं रययामयघासुत्तरज्जुपवरकंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिंपवरगोणजुवाणएहिं नाणामणिरयणघंगियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्खणोववेयं धम्मियं जाणप्पवरं जुत्तामेव उवावेह, उवट्ठवित्ता मम एयमाणत्तियं पच्चप्पिणह।
तए णं ते कोकुंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ठ जाव हियया करयल. एवं वयासी-'सामी तह' ताणाए विणएणं वयणं जाव पडिसुणेता खिप्पामेव लहकरणजुत्त. जाव धम्मियं जाणप्पवरं जुतामेव उवट्ठवेत्ता जाव तमाणत्तियं पच्चप्पिणंति।
तए णं से उसभदत्ते माहणे पहाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, तेणेव
[दीपरत्नसागर संशोधितः]
[202]
[५-भगवई]