SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सतं-३४, वग्गो - ,सत्तंसत्तं-१, उद्देसो-३ 0 तइओ उद्देसो ० [१०३६]कतिविधा णं भंते! परंपरोववन्नगा एगिंदिया पन्नता? गोयमा! पंचविहा परंपरोववन्नगा एगिंदिया पन्नत्ता,तं जहा--पुढविकाइया0 भेदो चक्कओ जाव वणस्सतिकातिय त्ति। परंपरोववन्नगअपज्जत्तासुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणिता जे भविए इमीसे रतणप्पभाए पढवीए जाव पच्चत्थिमिल्ले अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए0? एवं एएणं अभिलावेणं जहेव पढमो उद्देसओ जाव लोगचरिमंतो ति। कहिं णं भंते! परंपरोववन्नगपज्जत्तगबायरपुढविकाइयाणं ठाणा पन्नता? गोयमा! सट्ठाणेणं अट्ठसु वि पुढवीसु। एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लट्ठितीय ति। सेवं भंते! सेवं भंते! ति। चोतीसहमे सते पदमे एगिदियसेढिसते तडओ उद्देसो समतो. 0 उद्देसगा : ४-११ ० [१०३७]एवं सेसा वि अट्ठ उद्देसगा जाव अचरिमो ति। नवरं अणंतरा0 अणंतरसरिसा, परंपरा0 परंपरसरिसा। चरिमा य, अचरिमा य एवं चेव। एवं एते उक्कारस उद्देसगा। चोतीसहमे सते पदमे एगिंदियसेढिसते ४-११ उद्देसो समतो. बिडयं एगिंदियसेढिसयं [१०३८]कतिविधा णं भंते! कण्हलेस्सा एगिदिया पन्नता? गोयमा! पंचविहा कण्हलेस्सा एगिंदिया पन्नत्ता, भेदो चउक्कओ जहा कण्हलेस्सएगिंदियसए जाव वणस्सतिकाइय ति। कण्हलेस्सअपज्जतासुहमपुढविकाइए णं भंते! इमीसे रतणप्पभाए पुढवीए पुरथिमिल्ले ? एवं एएणं अभिलावेणं जहेव ओहिउद्देसओ जाव लोगचरिमंते ति। सव्वत्थ कण्हलेस्सेसु चेव उववातेयव्वो। कहिं णं भंते! कण्हलेस्सअपज्जत्ताबायरपुढविकाइयाणं ठाणा पन्नता? एवं एएणं अभिलावेणं जहा ओहिउद्देसओ जाव तुल्लट्ठितीय ति। सेवं भंते! सेवं भंते! ति०। एवं एएणं अभिलावेणं जहेव पढमं सेढिसयं तहेव एक्कारस उद्देसगा भाणियव्वा। चोतीसहमे सते बितियं एगिंदियसेढिसयं समतं. तइयं एगिंदियसेढिसयं [१०३९]एवं नीललेस्सेहि वि सयं। *चोतीसइमे सते ततियं एगिंदियसेढिसयं समतं चउत्थं एगिंदियसेढिसयं [१०४०]काउलेस्सेहि वि सयं एवं चेव। चोतीसहमे सते चइत्थं एगिंदियसेढिसयं समतं. [दीपरत्नसागर संशोधितः] [536] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy