SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ सतं-३४, वग्गो- ,सत्तंसत्तं-१ , उद्देसो-१ विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्म पकरेंति, तत्थ णं जे ते विसमाठया समोववन्नगा ते णं वेमायट्ठितीया तुल्लविसेसाहियं कम्म पकरेंति, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायठितीया वेमायविसेसाहियं कम्मं पकरेंति। सेतेणठेणं गोयमा! जाव वेमायविसेसाहियं कम्मं पकरेंति। सेवं भंते! सेवं भंते! ति जाव विहरइ। चोत्तीसइमे सते पदमे एगिंदियसेढिसते पढ़मो उद्देसो समतो. 0 बिइओ उद्देसो 0 [१०३५]कतिविधा णं भंते! अणंतरोववन्नगा एगिंदिया पन्नता? गोयमा! पंचविहा अणंतरोववन्नगा एगिदिया पन्नत्ता, तं जहा-पुढविकाइया0, दुयाभेदो जहा एगिदियसतेसु जाव बायरवणस्सइकाइया। कहि णं भंते! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नता? गोयमा! सट्ठाणेणं अट्ठसु पुढवीसु, तं जहा--रयणप्पभा जहा ठाणपए जाव दीवेस् समुद्देस्, एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नता, उववातेण सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेज्जइभागे, अणंतरोववन्नगसुहमपुढविकाइया णं एगविहा अविसेसमणाणता सव्वलोगपरियावन्ना पन्नता समणाउसो!। एवं एतेणं कमेणं सव्वे एगिंदिया भाणियव्वा। सट्ठाणाई सव्वेसिं जहा ठाणपए। एतेसिं पज्जत्तगाणं बायराणं उववाय-समुग्घाय-सट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं, सुहमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइय ति। अणंतरोववन्नगसुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? गोयमा! अट्ठ कम्मप्पगडीओ पन्नताओ। एवं जहा एगिंदियसतेसु अणंतरोववन्नउद्देसए तहेव पन्नताओ, तहेव बंधेति, तहेव वेदेति जाव अणंतरोववन्नगा बायरवणस्सतिकाइया। अणंतरोववन्नगएगिंदिया णं भंते! कओ उववज्जंति? जहेव ओहिए उद्देसओ भणिओ। अणंतरोववन्नगएगिंदियाणं भंते! कति समुग्घाया पन्नत्ता? गोयमा! दोन्नि समुग्घाया पन्नत्ता तं जहा-वेयणासमुग्घाए य कसायसमग्घाए य। अणंतरोववन्नगएगिंदिया णं भंते! किं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति० पुच्छा तहेव। गोयमा! अत्थेगइया तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया तुल्लठ्ठितीया वेमायविसेसाहियं कम्मं पकरेंति। से केणढेणं जाव वेमायविसेसाहियं कम्मं पकरेंति? गोयमा! अणंतरोववन्नगा एगिंदिया दुविहा पन्नता, तं जहा--अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति। तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति। सेतेणठेणं जाव वेमायविसेसाहियं कम्मं पकरेंति। सेवं भंते! सेवं भंते! तिला *चोत्तीसइमे सते पढमे एगिदियसेढिसते बीइओ उद्देसो समतो. दीपरत्नसागर संशोधितः] [535] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy