SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-१ नाणे, परभवि वि नाणे, तदुभयभविए वि नाणे । दंसणं पि एवमेव । इहभविए भंते! चरित्ते? परभविए चरिते ? तदुभयभविए चरिते ? गोयमा ! इहभविए चरित् परभाविए चरित्ते, नो तदुभयभविए चरिते । एवं तवे, संजमे [२४] असंवुडे णं भंते! अणगारे किं सिज्झति ? बुज्झति ? मुच्चति? परिनिव्वाति? सव्वदुक्खाणमंतं करेति ? गोयमा ! नो इणट्ठे समट्ठे। से केणट्ठेणं जाव नो अंतं करेइ ? गोयमा ! असंवुडे अणगारे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेति, ह्रस्सकालट्ठितीयाओ दीहकालट्ठितीयाओ पकरेति, मंदाणुभागाओ तिव्वाणुभागाओ पकरेति, अप्पपदेसग्गाओ बहुप्पदेसग्गाओ पकरेति, आठगं च णं कम्मं सिय बंधति, सिय नो बंधति, सिय नो बंधति, अस्सातावेदणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाति, अणादीयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियट्टा । से तेणट्ठेणं गोयमा ! असंवुडे अणगारे नो सिज्झति ५ । संवुंडे णं भंते! अणगारे सिज्झति ५? हंता, सिज्झति जाव अंतं करेति । से केणट्ठेणं? गोयमा! संवुडे अणगारे आठयवज्जाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेति, दीहकालट्ठितीयाओ ह्रस्सकालट्ठितीओ पकरेति तिव्वाणुभागाओ मंदाणुभागाओ पकरेति, बहुपए सग्गाओ अप्पपएसग्गाओ पकरेति, आउयं च णं कम्मं न बंधति, अस्सायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाति, अणाईयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवयति । से तेणट्ठेणं गोयमा ! एवं वुच्चइ - संवुडे अणगारे सिज्झति जाव अंतं करेति । [२५]जीवे णं भंते! असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया? गोयमा! अत्थेगइए देवे सिया, अत्थेगइए नो देवे सिया से केणट्ठेणं जाव इतो चुए पेच्चा अत्थेगइए देवे सिया, अत्थेगइए नो देवे सिया? गोयमा ! जे इमे जीवा गामाssगर-नगर-निगम-रायहाणिखेड-कब्बडमडंब-दोणमुह-पट्टणाssसम - सन्निवेसेसु अकामतण्हाए अकामछुहाए कामबंभचेरवासेणं अकामअण्हाणगसेय-जल्ल-मल-पंकपरिदाहेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति, अप्पाणं परिकिलेसइत्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति । केरिसा णं भंते! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता? गोयमा ! से जहानामए इहं असोगवणे इ वा, सत्तवण्णवणे इ वा, चंपगवणे इ वा, चूतवणे इ वा, तिलगवणे इ वा, लठयवणे ति वा, णग्गोहवणे इ वा, छत्तोववणे इ वा असणवणे इ वा, सणवणे इ वा, अयसिवणे इ वा, कुसुंभवणे इ वा, सिद्धत्थवणे इ वा, बंधुजीवगवणे इ वा णिच्चं सुमितमाइत - लवइतथवइयगुलुइतगुच्छित-जमलितजुवलितविणमितपणमित-सुविभत्त पिंडिमंजरि वडेंसगधरे सिरीए अईव अईव उवसोभेमाणे उवसोभेमाणे चिट्ठति, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सट्ठितीए हिं उक्कोसेणं पलिओवमट्ठितीएहिं बहूहिं वाणमंतरेहिं देवेहिं य देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढा सिरीए अतीव अतीव उवसोभेमाणा चिट्ठति । एरिसगा णं गोतमा ! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता। से तेणट्ठेणं गोतमा ! एवं वुच्चति जीवे णं अस्संजए जाव देवे सिया । सेवं भंते! सेवं भंते! त्ति भगवं गोतमे समणं भगवं महावीरं वंदति नम॑सति वंदित्ता [दीपरत्नसागर संशोधितः ] [8] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy