SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो [] पन्नरसमं सतं । [६३७] नमो सुयदेवयाए भगवतीए। तेणं कालेणं तेणं समयेणं सावत्थी नामं नगरी होत्था। वण्णओ। तीसे णं सावत्थीए नगरीए बहिया उतरपुरत्थिमे दिसीभाए, एत्थ णं कोट्ठए नामं चेतिए होत्था। वण्णओ। तत्थ णं सावत्थीए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति, अड्ढा जाव अपरिभूया आजीवियसमयंसि लद्धट्ठा गहितट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो! आजीवियसमये अट्ठे, अयं परमठे, सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरति। तेणं कालेणं तेणं समयेणं गोसाले मंखलिपुत्ते चतुवीसवासपरियाए हालाहलाए कुंभकारीए कुंभारावणंसि आजीवियसंघसंपरिडे आजीवियसमयेणं अप्पाणं भावेमाणे विहरति। तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नदा कदायि इमे छद्दिसाचरा अंतियं पाब्भवित्था, तं जहा-सोणे कणंदे कणियारे अच्छिद्दे अग्गिवेसायणे अज्जुणे गोयमपुत्ते। तए णं ते छद्दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमं सएहिं सएहिं मतिदंसणेहिं निज्जूहंति, स0 निज्जूहिता गोसालं मंखलिपुत्तं उवट्ठाइंसु।। तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेतेण सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं इमाई छ अणतिक्कमणिज्जाइं वागरणाई वागरेति, तं जहा--लाभं अलाभं सुहं दुक्खं जीवितं मरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेतेणं सावत्थीए नगरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असव्वण्णू सव्वण्णुप्पलावी, अजिणे जिणसई पगासेमाणे विहरति। [६३८]तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति--एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं? तेणं कालेणं तेणं समएणं सामी समोसढे। जाव परिसा पडिगता। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेढे अंतेवासी इंदभूतीणामं अणगारे गोयमे गोतेणं जाव छठंछट्टेणं एवं जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसद्ध निसामेइ--"बहुजणो अन्नमन्नस्स एवमाइक्खति ४-एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरइ। से कहमेयं मन्ने एवं?"। तए णं भगवं गोयमे बहुजणस्स अंतियं एयमलैं सोच्चा निसम्म जायसढे जाव भत्त-पाणं पडिदंसेति जाव पज्जुवासमाणे एवं वयासी-एवं खलु अहं भंते!0, तं चेव जाव जिणसई पगासेमाणे विहरइ, से कहमेतं भंते! एवं? तं इच्छामि णं भंते! गोसालस्स मंखलिपुत्तस्स उट्ठाणपारियाणियं परिकहियं। गोतमा!'दी समणे भगवं महावीरे भगवं गोयमं एवं वयासी- जं णं गोयमा! से बहुजणे या । [दीपरत्नसागर संशोधितः] [312] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy