________________
सतं - ७, वग्गो, सत्तंसत्तं, उद्देसो-४
० पंचमो उद्देसो ०
[३५३] रायगिहे नगरे जाव एवं वदासी - खहचरपंचेंदियतिरिक्खजोणियाणं भंते! कतिविहे जोणीसंगहे पण्णत्ते? गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तं जहा- अंडया पोयया सम्मुच्छिमा । एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एमहालया णं गोयमा ! ते विमाणा पण्णत्ता । जोणीसंग्रह-लेसा दिट्ठी नाणे य जोग उवओगे | उववाय-ट्ठिति-समुग्घाय-चवण जाती - कुल-वीहीओ ||
[३५४]
सेवं भंते! सेवं भंते! ति. ।
* सत्तम सए पंचमो उहेसो समत्तो*
० छट्ठो उद्देसो ०
[ ३५५ ] रायगिहे जाव एवं वदासी
जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगते निरतियाउयं पकरेति? उववज्जमाणे नेरतियाउयं पकरेति ? उववन्ने नेरइयाउयं पकरेति ? गोयमा ! इहगते नेरइयाउयं पकरेइ,नो उववज्जमाणे नेरइयाउयं पकरेड़, नो उववन्ने नेरइयाउयं पकरे ।
एवं असुरकुमारेसु वि ।
एवं जाव वेमाणिए ।
जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते नेरतियाउयं पडिसंवेदेति? उववज्जमाणे नेरइयाउयं पडिसंवेदेति ? उववन्ने नेरइयाउयं पडिसंवेदेति ? गोयमा ! णो इहगते नेरइयाउयं पडिसंवेदेइ, उववज्जमाणे नेरइयाउयं पडिसंवेदेति, उववन्ने वि नेरइयाउयं पडिसंवेदेति ।
एवं जाव माणिए ।
जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते महावेदणे? उववज्जमाणे महावेदणे? उववन्ने महावेदणे? गोयमा ! इहगते सिय महावेयणे, सिय अप्पवेदणे; उववज्जमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतदुक्खं वेदणं वेदेति, आहच्च सातं। जीवे णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए० पुच्छा। गोयमा! इहगते सिय महावेदणे, सिय अप्पवेदणे; उववज्जमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतसातं वेदणं वेदेति, आहच्च असातं ।
एवं जाव थणियकुमारेसु ।
जीवे णं भंते! जे भविए पुढविकाएसु उववज्जित्तए० पुच्छा। गोयमा ! इहगए सिय महावेदणे, सिय अप्पवेदणे; एवं उववज्जमाणे वि; अहे णं उववन्ने भवति ततो पच्छा वेमाताए वेदणं वेदेति । एवं जाव मणुस्सेसु ।
वाणमंतर-जोतिसिय-वेमाणिएसु जहा असुरकुमारेसु ।
[ ३५६ ] जीवा णं भंते! किं आभोगनिव्वत्तियाउया? अणाभोगनिव्वत्तिताउया? गोयमा ! नो आभोगनिव्वत्तिताउया, अणाभोगनिव्वत्तिताउया ।
[दीपरत्नसागर संशोधितः]
[128]
[५-भगवई]