SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सतं - ७, वग्गो, सत्तंसत्तं, उद्देसो-४ ० पंचमो उद्देसो ० [३५३] रायगिहे नगरे जाव एवं वदासी - खहचरपंचेंदियतिरिक्खजोणियाणं भंते! कतिविहे जोणीसंगहे पण्णत्ते? गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तं जहा- अंडया पोयया सम्मुच्छिमा । एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एमहालया णं गोयमा ! ते विमाणा पण्णत्ता । जोणीसंग्रह-लेसा दिट्ठी नाणे य जोग उवओगे | उववाय-ट्ठिति-समुग्घाय-चवण जाती - कुल-वीहीओ || [३५४] सेवं भंते! सेवं भंते! ति. । * सत्तम सए पंचमो उहेसो समत्तो* ० छट्ठो उद्देसो ० [ ३५५ ] रायगिहे जाव एवं वदासी जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगते निरतियाउयं पकरेति? उववज्जमाणे नेरतियाउयं पकरेति ? उववन्ने नेरइयाउयं पकरेति ? गोयमा ! इहगते नेरइयाउयं पकरेइ,नो उववज्जमाणे नेरइयाउयं पकरेड़, नो उववन्ने नेरइयाउयं पकरे । एवं असुरकुमारेसु वि । एवं जाव वेमाणिए । जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते नेरतियाउयं पडिसंवेदेति? उववज्जमाणे नेरइयाउयं पडिसंवेदेति ? उववन्ने नेरइयाउयं पडिसंवेदेति ? गोयमा ! णो इहगते नेरइयाउयं पडिसंवेदेइ, उववज्जमाणे नेरइयाउयं पडिसंवेदेति, उववन्ने वि नेरइयाउयं पडिसंवेदेति । एवं जाव माणिए । जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते महावेदणे? उववज्जमाणे महावेदणे? उववन्ने महावेदणे? गोयमा ! इहगते सिय महावेयणे, सिय अप्पवेदणे; उववज्जमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतदुक्खं वेदणं वेदेति, आहच्च सातं। जीवे णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए० पुच्छा। गोयमा! इहगते सिय महावेदणे, सिय अप्पवेदणे; उववज्जमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतसातं वेदणं वेदेति, आहच्च असातं । एवं जाव थणियकुमारेसु । जीवे णं भंते! जे भविए पुढविकाएसु उववज्जित्तए० पुच्छा। गोयमा ! इहगए सिय महावेदणे, सिय अप्पवेदणे; एवं उववज्जमाणे वि; अहे णं उववन्ने भवति ततो पच्छा वेमाताए वेदणं वेदेति । एवं जाव मणुस्सेसु । वाणमंतर-जोतिसिय-वेमाणिएसु जहा असुरकुमारेसु । [ ३५६ ] जीवा णं भंते! किं आभोगनिव्वत्तियाउया? अणाभोगनिव्वत्तिताउया? गोयमा ! नो आभोगनिव्वत्तिताउया, अणाभोगनिव्वत्तिताउया । [दीपरत्नसागर संशोधितः] [128] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy