________________
सतं - ७, वग्गो,सत्तंसत्तं-, उद्देसो-६
एवं नेरइया वि।
एवं जाव वेमाणिया ।
[ ३५७ ] अत्थि णं भंते! जीवाणं कक्कसवेदणिज्जा कम्मा कज्जंति? हंता, अत्थि । कहं णं भंते! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणातिवातेणं जाव मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेदणिज्जा कम्मा कज्जति ।
अत्थि णं भंते! नेरइयाणं कक्कसवेयणिज्जा कम्मा कज्जंति ? एवं चेव ।
एवं जाव वेमाणियाणं ।
अत्थि णं भंते! जीवाणं अकक्कसवेदणिज्जा कम्मा कज्जंति ? हंता, अत्थि ।
कहं णं भंते! जीवाणं अकक्कसवेदणिज्जा कम्मा कज्जंति ? गोयमा ! पाणातिवा
तवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादंसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेदणिज्जा कम्मा कज्जति ।
अत्थि णं भंते! नेरतियाणं अकक्कसवेयणिज्जा कम्मा कज्जंति? गोयमा ! णो इणट्ठे
समट्ठे ।
एवं जाव वेमाणिया। नवरं मणुस्साणं जहा जीवाणं ।
[३५८] अत्थि णं भंते! जीवाणं सातावेदणिज्जा कम्मा कज्जंति? हंता, अत्थि ।
कहं णं भंते! जीवाणं सातावेदणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपा सत्ताणुकंपयाए, बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्→णयाए अपरितावणयाए; एवं खलु गोयमा ! जीवाणं सातावेदणिज्जा कम्मा कज्जति ।
एवं नेरतियाणं वि ।
एवं जाव वेमाणियाणं ।
अत्थि णं भंते! जीवाणं असातावेदणिज्जा कम्मा कज्जंति ? हंता, अत्थि ।
कहं णं भंते! जीवाणं अस्सायावेयणिज्जा कम्मा कज्जंति ? गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्णयाए परपरितावणयाए, बहूणं पाणाणं जाव सत्ताणं दुक्खणताए सोयणयाए जाव परितावणयाए, एवं खलु गोयमा ! जीवाणं असातावेदणिज्जा कम्मा कज्जंति।
एवं नेरतियाण वि ।
एवं जाव वेमाणियाणं ।
[३५९]जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए दुस्समदुस्समए समाए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आकारभावपडोयारे भविस्सति ? गोयमा काले भविस्सति हाहाभूते भंभाभूए कोलाहलभूते, समयाणुभावेण य णं खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा वाता संवगा य वाहिति इह अभिक्खं धूमाहिंति य दिसा समंता रयस्सला रेणुकलुसतमपडलनिरालोगा, समयलुक्खयाए य णं अहियं चंदा सीतं मोच्छंति, अहियं सूरिया तवइस्संति, अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अपिबणिज्जोदगा वाहिरोग वेदणोदीरणापरिणामसलिला अमणुण्णपाणियगा चंडानिलपहयतिक्खधारानिवायपरं वासं वासिहिंति। जेणं भारहे वासे गामागर-नगर- खेड - कब्बड - मडंब - दोणमुह-पट्णाssसमगतं जणवयं, चठप्पयगवेलए खहरे य [दीपरत्नसागर संशोधितः ]
[129]
[५-भगवई