SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो-,सत्तंसत्तं-, उद्देसो-६ पक्खिसंघे, गामाऽरण्णपयारनिरए तसे य पाणे बहुप्पगारे, रुक्ख गुच्छ-गुम्म-लय- वल्लि-तण-पव्वगहरितोसहि-पवालंकुरमादीए य तणवणस्सतिकाइए विद्धंसेहिंति । पव्वय - गिरि- डोंगरुत्थल-भट्ठमादी य वेयड्ढगिरिवज्जे विरावेहिंति । सलिलबिल-गड्ड- दुग्ग-विसमनिण्णुन्नताइं च गंगासिंधूवज्जाइं समीकरेहिंति। ती णं भंते! समाए भरहस्स वासस्स भूमीए केरिसए आगार-भाव-पडोयारे भविस्सति ? गोयमा ! भूमी भविस्सति इंगालभूता मुम्मुरभूता छारियभूता तत्तक वेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला, बहूणं धरणिगोयराणं सत्ताणं निक्कम व भविस्सति । [ ३६० ] तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति? गोयमा! मणुया भविस्संति दुरूवा दुव्वण्णा दुग्गंधा दूरसा दूफासा, अणिट्ठा अकंता जाव अमणामा, हीणस्सरा दीणस्सरा अणिट्ठस्सरा जाव अमणामस्सरा, अणादिज्जवयण-पच्चायाता निल्लज्जा कूड-कवडकलह-वह-बंध-वेरनिरया मज्जादातिक्कमप्पहाणा अकज्जनिच्चुज्जता गुरुनियोगविणयरहिता य विकलरूवा परूढनह-केस-मंसुरोमा काला खरफरुसझामवण्णा फुट् सिरा कविलपलियकेसा बहुण्हारुसंपिणद्धदुद्दंसणिज्जरूवा संकुडियवलीतरंगपरि वेढियंगमंगा जरापरिणत व्व थेरगनरा पविरलपरिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वंकनासा वंकवलीविगतभेसणमुहा कच्छ्रकसराभिभूता खरतिक्खनक्खकंड्ड्य विक्खयतणू दद्दु-किडिभ-सिज्झफुडियफरुसच्छवी चित्तलंगा पोलगति-विसमसंधिबंधण उक्कुडु अट्ठिगविभत्त दुब्बलकुसंघयणकुप्पमाणकुसंठिता कुरुवा कुट्ठाणासणकुसेज्जकुभोइणो असुइणो अणेगवाहिपरिपीलियंगमंगा खलंतविब्भलगती निरुच्छाहा सत्तपरिवज्जिया विगतचेट्ठनट्ठतेया अभिक्खणं सीय- उण्ह-खर- फरुसवात विज्झडियमलिणपंसुरउग्गुंडितंगमंगा बहुकोह - माण- माया बहुलोभा असुहदुक्खभागी ओसन्नं धम्मसण्णासम्मत्तपरिब्भट्ठा उक्कोसेणं रयणिपमाणमेता सोलसवीसतिवासपरमाउसा पुत्त-णत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ वेयड्ढं च पव्वयं निस्साए बहुत्तरिं णिगोदा बीयं बीयामेत्ता बिलवासिणो भविस्संति। ते णं भंते! मणुया कमाहारमाहारेहिंति ? गोयमा ! तेणं कालेणं तेणं समएणं गंगा-सिंधूओ महानदीओ रहपहवित्थाराओ अक्खसोतप्पमाणमित्तं जलं वोज्झिहिंति से वि य णं जले बहुमच्छ-कच्छभाइण्णे णो च्चेव णं आउबहुले भविस्सति । तए णं ते मणुया सूरोग्गमणमुहुत्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहिंतो निद्धाहिंति, बिलेहिंतो निदाइत्ता मच्छ- कच्छभे थलाई गाहेहिंति, मच्छ- कच्छभे थलाई गाहेत्ता सीतातवतत्तएहिं मच्छ- कच्छएहिं एक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति । ते णं भंते! मणुया निस्सीला णिग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा उस्सन्नं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उववज्जिहिंति ? गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उववज्जिहिंति । ते णं भंते! सीहा वग्घा विगा दीविहा अच्छा तरच्छा परस्सरा णिस्सीला तहेव जाव कहिं उववज्जिहिंति? गोयमा ! ओसन्नं नरग - तिरिक्खजोणिएसु उववज्जिहिंति । णं भंते! ढंका कंका विलका मद्दुगा सिही णिस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववज्जिहिंति । सेवं भंते! सेवं भंते! ति. । [दीपरत्नसागर संशोधितः ] *सत्तमसए छट्ठो उद्देसो समतो• [130] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy