SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो- ,सत्तंसतं- , उद्देसो-११ तुब्भे वदह', त्ति का तं सुविणं सम्म पडिच्छति, तं0 प० २ ते सुविणलक्खणपाढए विठलेणं असण-पाणखाइम-साइम-पुप्फ-वत्थ-गंधमल्लालंकारेणं सक्कारेति सम्माणेति, स0 २ विठलं जीवियारिहं पीतिदाणं दलयति, वि० द० २. पडिविसज्जेति, पडि0 २ सीहासणाओ अब्भुठेति, सी0 अ0२ जेणेव पभावती देवी तेणेव उवागच्छति, ते0 30 २ पभावतिं देविं ताहिं इट्ठाहिं जाव संलवमाणे संलवमाणे एवं वयासी--"एवं खलु देवाणुप्पिए! सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरिं सव्वसुविणा दिट्ठा। तत्थ णं देवाणुप्पिए! तित्थगरमायरो वा चक्कवटि मायरो वा, तं चेव जाव अन्नयरं एगं महासुविणं पासित्ताणं पडिबुज्झंति। इमे य णं तुमे देवाणुप्पिए! एगे महासुविणे दिठे। तं ओराले णं तुमे देवी! सुविणे दिढे जाव रज्जवती राया भविस्सति अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिढे" ति कट्पु पभावतिं देविं ताहिं इट्ठाहिं जाव दोच्चं पि तच्चं पि अण्वूहइ। तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयमलैं सोच्चा निसम्म हट्ठतुट्ठ0 करयल जाव एवं वदासी--एवमेयं देवाणुप्पिया! जाव तं सुविणं सम्म पडिच्छति, तं0 पडि० २ बलेणं रण्णा अब्भणुण्णाता समाणी नाणामणि-रयणभत्ति जाव अब्भुढेति, अ0 २ अतुरितमचवल जाव गतीए जेणेव सए भवणे तेणेव उवागच्छति, ते0 30 २ सयं भवणमणुपविट्ठा। तए णं सा पभावती देवी बहाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तं गब्भं णातिसीतेहिं नातिउण्हेहिं नातितितेहिं नातिकइएहिं नातिकसाएहिं नातिअंबिलेहिं नातिमहरेहिं उडुभयमाणसुहेहिं भोयण-ऽच्छायण-गंध-मल्लेहिं जं तस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमठएहिं सयणासणेहिं पतिरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला वोच्छिन्नदोहला विणीयदोहला ववगयरोगसोग-मोह-भय-परित्तासा तं गब्भं सुहंसुहेणं परिवहइ। तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीतिक्कंताणं सुकुमालपाणि-पायं अहीणपुण्णपंचिंदियसरीरं लक्खण-वंजण-गुणोववेयं जाव ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं पयाता। तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छंति, उवा० २ करयल जाव बलं रायं जएणं विजएणं वद्धावेंति, ज० व०२ एवं वदासि-- एवं खलु देवाणुप्पिया! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारयं पयाता, तं एयं णं देवाणुप्पियाणं पियट्ठताए पियं निवेदेमो, पियं ते भवठ। तए णं से बले राया अंगपडियारियाणं अंतियं एयमढं सोच्चा निसम्म हट्ठतुट्ठ जाव धाराहयणीव जाव रोमकूवे तासिं अंगपडियारियाणं मउडवज्जं जहामालियं ओमोयं दलयति, ओ0 द०२ सेतं रययमयं विमलसलिलपुण्णं भिंगारं पगिण्हति, भिं० प०२ मत्थए धोवति, म0 धो० २ विठलं जीवियारिहं पीतिदाणं दलयति, वि0 द0२ सक्कारेइ सम्माणेइ, स0 २ पडिविसज्जेति। [५२१] तए णं से बले राया कोडुबियपुरिसे सद्दावेति, को0 स0 एवं वदासी--खिप्पामेव भो देवाणुप्पिया! हत्थिणापुरे नगरे चारगसोहणं करेह, चा0 क0 २ माणुम्माणवड्ढणं करेह, मा० क० २ हत्थिणापुर नगरं सब्भिंतरबाहिरियं आसियसम्मज्जियोवलितं जाव करेह य कारवेह य, करेत्ता य कारवेत्ता य, जूवसहस्सं वा, चक्कसहस्सं वा, पूयामहामहिमसक्कारं वा ऊसवेह, 30 २ ममेतमाणत्तियं पच्चप्पिणह। [दीपरत्नसागर संशोधितः] [244] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy