________________
सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-११
तणं ते सुविणलक्खणपाढगा बलस्स रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठ0 ण्हाया कय० जाव सरीरा सिद्धत्थग-हरियालियकयमंगलमुद्धाणा सएहिं सएहिं गिहेहिंतो निग्गच्छंति, स० नि० २ हत्थिणापुरं नगरं मज्झमज्झेणं जेणेव बलस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छंति, तेणेव 30 २ भवणवरवडेंसगपडिदुवारंसि एगतो मिलंति, ए० मि० २ जेणेव बाहिरिया उवट्ठाणसाला, जेणेव बले राया तेणेव उवागच्छंति, ते0 30 २ करयल० बलं रायं जएणं विजएणं वद्धावेंति । तए णं ते सुविणलक्खणपाढगा बलेणं रण्णा वंदियपूइयसक्कारियसम्माणिया समाणा पत्तेयं पत्तेयं पुव्वनत्थेसु भद्दासणेसु निसीयंति।
तणं से बले राया पभावतिं देवि जवणियंतरियं ठावेइ, ठा० २ पुप्फ-फलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी -- एवं खलु देवाणुप्पिया! पभावती देवी अज्ज सि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ताणं पडिबुद्धा, तं णं देवाणुप्पिया! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति?
तणं ते सुविणलक्खणपाढगा बलस्स रण्णो अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 तं सुविणं ओगिण्हंति, तं० ओ० २ ईहं पविसंति, ईहं पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति, त० क० २ अन्नमन्नेणं सद्धिं संचालेंति, अ० सं० २ तस्स सुविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रण्णो पुरओ सुविणसत्थाई उच्चारेमाणा एवं वयासी --
एवं खलु देवाणुप्पिया! अम्हं सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरिं सव्वसुविणा दिट्ठा। तत्थ णं देवाणुप्पिया! तित्थयरमायरो वा चक्कवट् िमायरो वा तित्थगरंसि वा चक्कवट्İिसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुज्झंति, तं जहा
[५१९]
गय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पठमसर सागर विमाणभवण रयणुच्चय सिहिं च ।।
[५२०] वासुदेवमायरो णं वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झति । बलदेवमायरो बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झति । मंडलियमायरो मंडलियंसि गब्भं वक्कममाणंसि एतेसिं चोद्दसण्हं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ताणं पडिबुज्झंति। इमे य णं देवाणुप्पिया! पभावतीए देवीए एगे महासुविणे दिट्ठे, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्ग-तुट्ठि जाव मंगल्लकारए णं देवाणुप्पिया! पभावती देवी सुविणे दिट्ठे। अत्थलाभो देवाणुप्पिया! भोगलाभो० पुत्तलाभो० रज्जलाभो देवाणुप्पिया!।
एवं खलु देवाणुप्पिया! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीतिक्कंताणं तुम्हं कुलकेठं जाव पयाहिति । से वि य णं दारए उम्मुक्कबालभावे जाव रज्जवती राया भविस्सति, अणगारे वा भावियप्पा । तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्ग-तुट्ठिदीहाउ-कल्लाण जाव दिट्ठे । "
तए णं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठकरयल जाव कट्पु ते सुविणलक्खणपाढगे एवं वयासी- एवमेयं देवाणुप्पिया! जाव से जहेयं [दीपरत्नसागर संशोधितः ]
[243]
[५-भगवई]