________________
सतं-११, वग्गो- ,सत्तंसत्तं- , उद्देसो-११
तए णं ते कोडुबियपुरिसा बलेणं रण्णा एवं वुत्ता जाव पच्चप्पिणंति।
तए णं से बले राया जेणेव अटाणसाला तेणेव उवागच्छति, ते0 30 २ तं चेव जाव मज्जणघराओ पडिनिक्खमति, प0 २ उस्सुकं उक्करं उक्किळं अदेज्जं अमेज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदाम पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठितिवडियं करेति।
तए णं से बले राया दसाहियाए ठितिवडियाए वा माणीए सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सतिए य साहस्सिए य सयसाहस्सिए य लाभे पडिच्छेमाणे य पडिच्छावेमाणे य एवं विहरति।
तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेंति, ततिए दिवसे चंदसूरदंसावणियं करेंति, छठे दिवसे जागरियं करेंति। एक्कारसमे दिवसे वीतिक्कंते, निव्वत्ते असुइजायकम्मकरणे, संपत्ते बारसाहदिवसे विठलं असण-पाण-खाइम-साइमं उवक्खडावेंति, 30 २ जहा सिवो जाव खत्तिए य आमंति, आ० २ ततो पच्छा पहाता कत० तं चेव जाव सक्कारेंति सम्माणेति, स० २ तस्सेव मित्त-णाति जाव राईण य खत्तियाण य पुरतो अज्जयपज्जयपिउपज्जयागयं बहुपिरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति--जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पभावतीए देवीए अत्तए तं होठ णं अम्हं इमस्स दारयस्स नामधेज्जं महब्बले। तए णं तस्स दारगस्स अम्माषियरो नामधेज्जं करेंति 'महब्बले'ति।
तए णं से महब्बले दारए पंचधातीपरिग्गहिते, तं जहा--खीरधातीए एवं जहा दढप्पतिण्णे जाव निवातनिव्वाघातंसि सुहंसुहेणं परिवड्ढइ।
तए णं तस्स महब्बलस्स दारगस्स अम्मा-पियरो अणुपुट्वेणं ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमावणं वा जेमावणं वा पिंडवद्धणं वा पजंपामणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं वा उवणयणं वा अन्नाणि य बहुणि गब्भाधाणजम्मणमादियाई कोतुयाई करेंति।
[५२२] तए णं तं महब्बलं कुमारं अम्मा-पियरो सातिरेगऽट्ठवासगं जाणिता सोभणंसि तिहि-करण-मुहत्तंसि एवं जहा दढप्पतिण्णो जाव अलंभोगसमत्थे जाए यावि होत्था।
तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव अलंभोगसमत्थं विजाणिता अम्मा-पियरो अट्ठ पासायवडेंसए कारेंति। अब्भुग्गयमूसिय पहसिते इव वण्णओ जहा रायप्पसेणइज्जे जाव पडिरूवे। तेसि णं पासायवडेंसगाणं बह्मज्झदेसभाए एत्थ णं महेगं भवणं कारेंति अणेगखंभसयसन्निविठं, वण्णओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवं।
तए णं तं महब्बलं कुमारं अम्मा-पियरो अन्नया कयाइ सोभणंसि तिहि-करण-दिवसनक्खत्त-मुहत्तंसि पहायं कयबलिकम्मं कयकोठय-मंगल-पायच्छित्तं सव्वालंकारविभूसियं पमक्खणग-ण्हाणगीय-वाइय-पसाहणलैंग-तिलग-कंकण-अविहववठवणीयं मंगल-सुजंपितेहि य वरकोऽय-मंगलोवयार कयसंतिकम्म सरिसियाणं सरित्तयाणं सरिव्वयाणं सरिसलायण्ण-रूव-जोव्वण-गुणोववेयाणं विणीयाणं कयकोठय-मंगलोवयारकतसंतिकम्माणं सरिसरहिं रायकुलेहिंतो आणितेल्लियाणं अठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्हाविंसु।
[दीपरत्नसागर संशोधितः]
[245]
[५-भगवई