SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ पासइ? हंता, जाणइ पासइ। से भंते! किं तहाभावं जाणइ पासइ? अन्नहाभावं जाणइ पासइ? गोयमा! तहाभावं जाणइ पासइ, णो अन्नहाभावं जाणइ पासइ। से केणठेणं? गोयमा! तस्स णं एवं भवति-नो खलु एस रायगिहे णगरे, णो खलु एस वाणारसी नगरी, नो खलु एस अंतरा एगे जणवयवग्गे, एस खलु ममं वीरियलद्धी वेठव्वियलद्धी ओहिणाणलद्धी इड्ढी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, से से दंसणे अविवच्चासे भवति, से तेणठेणं गोयमा! एवं बच्चति-तहाभावं जाणति पासति, नो अन्नहाभावं जाणति पासति। अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइता पभू एणं महं गामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुवित्तए? णो इणढे समठे। एवं बितिओ वि आलावगो, णवरं बाहिरए पोग्गले परियादिइत्ता पभू। अणगारे णं भंते! भावियप्पा केवतियाइं पभू गामरूवाइं विकुवित्तए? गोयमा! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विकुव्विंसु वा ३। एवं जाव सन्निवेसरूवं वा। [१९३] चमरस्स णं भंते! असुरिंदस्स असुररण्णो कति आयरक्खदेवसाहस्सीओ पण्णताओ? गोयमा! चत्तारि चठसठ्ठीओ आयरक्खदेवसाहस्सीओ पण्णत्ताओ। ते णं आयरक्खा. वण्णओ जहा रायप्पसेणइज्जे। एवं सव्वेसिं इंदाणं जस्स जत्तिया आयरक्खा ते भाणियव्वा। सेवं भंते! सेवं भंते! ति.। *तइय सए छट्ठो उद्देसो समत्तो 0 सत्तमो उद्देसो 0 [१९४] रायगिहे नगरे जाव पज्जुवासमाणे एवं वयासीसक्कस्स णं भंते! देविंदस्स देवरण्णो कति लोगपाला पण्णता? गोयमा! चत्तारि विणाणा पण्णता, तं जहा-सोमे जमे वरूणे वेसमणे। एतेसि णं भंते! चउण्हं लोगपालाणं कति विमाणा पण्णत्ता? गोयमा! चत्तारि विमाणा पण्णता, तं जहा-संझप्पभे वरसिट्ठे सतंजले वग्गू। कहि णं भंते! सक्कस्स देविंदस्स देवरण्णो समोस्स महारण्णो संझप्पभे णामं महाविमाणे पण्णते? गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं बहूई जोयणाई जाव पंच वडिंसया पण्णत्ता, तं जहा-असोयवडेंसए सत्तवण्णवडिंसए चंपयवडिंसए चूयवडिंसए मज्झे सोहम्मवडिंसए। तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरत्थिमेणं सोहम्मे कप्पे असंखेज्जाइं जोयणाई वीतीवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमस्स महारणो संझप्पभे नामं महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साई आयाम-विक्खंभेणं, ऊयालीसं जोयणसयसहस्साई बावण्णं च सहस्साई अट्ठ य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प.। जा सूरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भाणियव्वा जाव अभिसेयो नवरं सोमे देवे। [दीपरत्नसागर संशोधितः] [74] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy