SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ कतरे कतरेहिंतो जाव विसेससाहिया वा? गोयमा ! सव्वत्थोवा पोग्गला पयोगपरिणया, मीसापरिणया अणंतगुणा, वीससापरिणया अणंतगुणा । सेवं भंते! सेवं भंते! ति. । • अट्ठमे सए पढमो उद्देसो समतो● 0 बीओ उद्देसो ० [३८९]कतिविहा णं भंते! आसीविसा पण्णत्ता ? गोयमा ! दुविहा आसीविसा पन्नत्ता, तं जहाजाति आसविसाय, कम्मआसीविसा य । जाति आसीविसा णं भंते! कतिविहा पण्णता? गोयमा ! चउव्विहा पण्णत्ता, तं जहा -विच्छ्रयजातिआसीविसे, मंडुक्कजाति आसीविसे, उरगजाति आसीविसे, मणुस्सजातिआसीविसे। विच्छ्रयजातिआसीविसस्स णं भंते! केवतिए विसए पण्णत्ते ? गोयमा ! पभू णं विच्छ्रयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं विसहमाणिं करेत्तए । विसए से विसट्ठयाए, नो चेव णं संपत्तीए करेंसु वा करेंति वा, करिस्संति वा । मंडुक्कजातिआसीविसपुच्छा। गोयमा ! पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं विसपरिगयं. सेसं तं चेव, जाव करेस्संति वा । एवं उरगजातिआसीविसस्स वि, नवरं जंबुद्दीवप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं । सेसं तं चेव, जाव करेस्संति वा । मस्स-जाति- आसी विसस्स वि एवं चेव, नवरं समय-खेत्तप्पमाणमेत्तं बोंदिं विसेणं विसपरियं । सेसं तं चेव जाव करेस्संति वा । जदि कम्मआसीविसे किं नेरइयकम्मआसीविसे, तिरिक्खजोणियकम्मआसीविसे, मणुस्सकम्मआसीविसे, देवकम्मासीविसे ? गोयमा ! नो नेरइयकम्मासीविसे, तिरिक्खजोणिय - कम्मासीविसे वि, मस्स कम्मासीविसे वि, देवकम्मासीविसे वि । जदि तिरिक्खजोणियकम्मासीविसे किं एगिंदियतिरिक्खजोणियकम्मासीविसे? जाव पंचिंदिय तिरिक्खिजोणियकम्मासीविसे? गोयमा ! नो एगिंदियतिरिक्खजोणियकम्मासीविसे जाव नो चतुरिंदिय तिरिक्खजोणियकम्मासीविसे, पंचिंदियतिरिक्खजोणियकम्मासीविसे । जदि पंचिंदियतिरिक्खजोणियकम्मासीवेसे किं सम्मुच्छिमपंचेंदियतिरिक्खजोणियकम्मासीविसे? गब्भवक्कंतियपंचिं दियतिरिक्खजोणियकम्मासीविसे? एवं जहा वेठव्वियसरीरस्स भेदो जाव पज्जत्ता संखेज्जावासाठयगब्भवक्कंतियपंचिदियतिरिक्खजोणियकम्मासीविसे, नो अपज्जत्तासंखेज्जवासाउय जाव कम्मासीविसे । दि मणुस्सकम्मासीविसे किं सम्मुच्छिममणुस्सकम्मासीविसे? गब्भवक्कंतियमणुस्स कम्मासीविसे? गोयमा! णो सम्मुच्छिममणुस्सकम्मासीविसे, गब्भवक्कंतियमणुस्सकम्मासीविसे, एवं जहा वेठव्वियसरीरं जाव पज्जत्तासंखेज्जवासाठयकम्मभूमगगब्भवक्कंतियमणूसकम्मासीविसे, नो अपज्जत्ता जाव कम्मासीविसे । जदि देवकम्मासीविसे किं भवणवासिदेवकम्मासीविसे जाव वेमाणियदेवकम्मासीविसे? [दीपरत्नसागर संशोधितः ] [149] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy