SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ परिणते, एगे असच्चामोसमणप्पयोगपरिणते। अहवेगे सच्चामोसमणप्पओगपरिणते, एगे असच्चामोसमणप्पओग परिणते। जइ सच्चमणप्पओगपरिणता किं आरंभसच्चमणप्पयोगपरिणया जाव असमारंभसच्चमणप्पयोगपरिणता? गोयमा! आरंभसच्चमणप्पयोगपरिणया वा जाव असमारंभसच्चमणप्पयोगपरिणया वा। अहवेगे आरंभसच्चमणप्पयोगपरिणते, एगे अणारंभसच्चमणप्पयोगपरिणते। एवं एएणं गमएणं द्यसंजोएणं नेयव्वं। सव्वे संयोगा जत्थ जत्तिया उठेति ते भाणियव्वा जाव सव्वट्ठसिद्धग ति। जदि मीसापरिणता किं मणमीसापरिणता? एवं मीसापरिणया वि। जदि वीससापरिणया किं वण्णपरिणया, गंधपरिणता.?| एवं वीससापरिणया वि जाव अहवेगे चठरंससंठाणपरिणते, एगे आययसंठाणपरिणए वा। तिण्णि भंते! दव्वा किं पयोगपरिणता? मीसापरिणता? वीससापरिणता? गोयमा! पयोग परिणया वा, मीसापरिणया वा, वीससापरिणया वा। अहवेगे पयोगपरिणए, दो मीसापरिणता। अहवेगे पयोगपरिणए, दो वीससापरिणता। अहवा दो पयोगपरिणया, एगे मीसापरिणए। अहवा दो पयोगपरिणता, एगे वीससापरिणते। अहवेगे मीसापरिणए, दो वीससापरिणता। अहवा दो मीससापरिणता, एगे वीससा परिणते। अहवेगे पोयगपरिणते, एगे मीसापरिणते, एगे वीससापरिणते। जदि पयोगपरिणता किं मणप्पयोगपरिणया? वइप्पयोगपरिणता? कायप्पयोगपरिणता? गोयमा! मणप्पयोगपरिणया वा. एवं एक्कगसंयोगो, द्यसंयोगो तियसंयोगो य भाणियव्वो। जदि मणप्पयोगपरिणता किं सच्चमणप्पयोगपरिणया ४? गोयमा! सच्चमणप्पयोरिणया वा जाव असच्चामोसमणप्पयोगपरिणया वा ४| अहवेगे सच्चमणप्पयोगपरिणए, दो मोसमणप्पयोगपरिणया एवं दद्यसंयोगो, तियसंयोगो य भाणियव्वो। एत्थ वि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चठरंससंठाणपरिणए वा एगे आययसंठाणपरिणए वा। चत्तारि भंते! दव्वा किं पओगपरिणया ३? गोयमा! पयोगपरिणया वा, मीसापरिणया वा, वीससापरिणया वा। अहवेगे पओगपरिणए, तिणि मीसापरिणया। अहवा एगे पओगपरिणए, तिण्णि वीससापरिणया। अहवा दो पयोगपरिणया, दो मीसापरिणया। अहवा दो पयोगपरिणया, दो वीससापरिणया । अहवा तिण्णि पओगपरिणया, एगे मीससापरिणए । अहवा तिण्णि पओगपरिणया, एगे वीससापरिणए । अहवा एगे मीससापरिणए, तिण्णि वीससापरिणया । अहवा दो मीसापरिणया, दो वीससापरिणया । अहवा तिण्णि मीसापरिणया, एगे वीससापरिणए | अहवेगे पओगपरिणए एगे मीसापरिणए, दो वीससापरिणया; अहवेगे पयोगपरिणए, दो मीसापरिणया, एगे वीससापरिणए ; अहवा दो पयोगपरिणया, एगे मीसापरिणए, एगे वीससापरिणए । जदि पयोगपरिणया किं मणप्पयोगपरिणया ३? एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणंता य दव्वा भाणियव्वा। दुयासंजोएणं, तियासंजोगेणं जाव दससंजोएणं बारससंजोएणं उवजूजिऊणं जत्थ जत्तिया संजोगा उट् ति ते सव्वे भाणियव्वा। एए पुण जहा नवमसए पवेसणए भणीहामि तहा उवजुंजिऊण भाणियव्वा जाव असंखेज्जा। अणंता एवं चेव, नवरं एक्कं पदं अब्भहियं जाव अहवा अणंता परिमंडलसंठाणपरिणया जाव अणंता आययसंठाणपरिणया। [३८८]एएसि णं भंते! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य [दीपरत्नसागर संशोधितः] [148] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy