SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ जदि आहारगमीसासरीरकायप्पयोगप. किं मणुस्साहारगमीसासरीर ? एवं जहा आहारगं तहेव मीसगं पि निरवसेसं भाणियव्वं । जदि कम्मासरीरकायप्पओगप० किं एगिंदियकम्मासरीरकायप्पओगप० जाव पंचिंदियकम्मासरीर जाव प०? गोयमा ! एगिंदियकम्मासरीरकायप्पओ० एवं जहा ओगाहणसंठाणे कम्मगस्स भेदो तहेव इह वि जाव पज्जत्तसव्वट्ठसिद्ध अणुत्तरोववाइयदेवपंचिंदियकम्मासरीरकायप्पयोगपरिणए वा अपज्जतसव्वट्ठसिद्धअणु. जाव परिणए वा । जइ मीसापरिणए किं मणमीसापरिणए? वयमीसापरिणए ? कायमीसापरिणए? गोयमा ! मनमीसापरिणवा, वयमीसापरिणते वा कायमीसापरिणए वा । जदि मणमीसापरिणए किं सच्चमणमीसापरिणए ? मोसमणमीसापरिणए? जहा पओगपरिणए तहा मीसापरिणए वि भाणियव्वं निरवसेसं जाव पज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइय जाव देवपंचिंदियकम्मासरीरगमीसापरिणए वा, अपज्जत्तसव्वट्ठसिद्धअणु. जाव कम्मासरीरमीसापरिणए वा । जदि वीससापरिणए किं वण्णपरिणए गंधपरिणए रसपरिणए पासपरिणए संठाणपरिणए? गोयमा! वण्णपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिणए वा । जदि वण्णपरिण किं कालवण्णपरिणए नील जाव सुक्किलवण्णपरिणए? गोयमा! कालवण्णपरिणए वा जाव सुक्किलवण्णपरिणए वा । जदि गंधपरिणए किं सुब्भिगंधपरिणए? दुब्भिगंधपरिणए ? गोयमा ! सुब्भिगंधपरिणए वा, दुब्भिगंधपरिणए वा। जइ रसपरिणए किं तित्तरसपरिणए ५ पुच्छा। गोयमा ! तित्तरसपरिणए वा जाव महुररस परिणए वा । जइ फासपरिणए किं कक्खडफासपरिणए जाव लुक्खफासपरिणए ? गोयमा ! कक्खडफासपरिणए वा जाव लुक्खफासपरिणए वा । जइ संठाणपरिणए. पुच्छा । गोयमा परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा [३८७] दो भंते! दव्वा किं पयोगपरिणया? मीसापरिणया? वीससापरिणया? गोयमा ! पओगपरिणया वा । मीसापरिणया वा । वीससापरिणया वा । अहवेगे पओगपरिणए, एगे मीसापरिणए । अहवेगे पओगप०, एगे वीससापरि । अहवेगे मीसापरिणए, एगे वीससापरिणए, एवं । जदि पओगपरिणया किं मणप्पयोगपरिणया? वइप्पयोग.? कायप्पयोगपरिणया? गोयमा! मणप्पयोगपरिणता वा । वइप्पयोगप०। कायप्पयोगपरिणया वा अहवेगे मणप्पयोगपरिणते, एगे वयप्पयोगपरिणते । अहवेगे मणप्पयोगपरिणए, एगे कायप्पओगपरिणए । अहवेगे वयप्पयोगपरिणते, एगे कायप्पओगपरिणते । जदि मणप्पयोगपरिणता किं सच्चमणप्पयोगपरिणता? असच्चमणप्पयोगप ? सच्चामोसमणप्पयोगप ? असच्चाऽमोसमणप्पयोगप. गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगपरिणया वा अहवेगे सच्चमणप्पयोगपरिणए, एगे मोसमणप्पओगपरिणए । अहवेगे सच्चमणप्पओग परिणते, एगे सच्चामोसमणप्पओगपरिणए । अहवेगे सच्चमणप्पओगपरिणए, एगे असच्चामोसमणप्पओग परिणए । अहवेगे मोसमणप्पयोगपरिणते, एगे सच्चामोसमणप्पयोगपरिणते । अहवेगे मोसमणप्पयोग [दीपरत्नसागर संशोधितः ] [५-भगवई] [147]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy