SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ जीवमज्झपएसाणं। तत्थ वि णं तिण्हं तिण्हं अणाईए अपज्जवसिए, सेसाणं साईए। तत्थ णं जे से सादीए अपज्जवसिए से णं सिद्धाणं। तत्थ णं जे से साईए सपज्जवसिए से णं चठविहे पण्णते, तं जहाआलावणबंधे अल्लियावणबंधे सरीरबंधे सरीरप्पयोगबंधे। से किं तं आलावणबंधे? आलावणबंधे, जं णं तणभाराण वा कट्ठभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलया-वाग-वरत्तरज्जु-वल्लि-कुस-दब्भमादिएहिं आलावणबंधे समुप्पज्जइ; जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेज्जं कालं। से तं आलावणबंधे। से किं तं अल्लियावणबंधे? अल्लियावणबंधे चठविहे पन्नते, तं जहा-लेसणाबंधे उच्चयबंधे समुच्चयबंधे साहणणाबंधे। से किं तं लेसणाबंधे? लेसणाबंधे, जं णं कुड्डाणं कुटिमाणं खंभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छुहा-चिक्खल्ल-सिलेसलक्ख-महसित्थमाइएहिं लेसणएहिं बंधे समुप्पज्जइ, जहन्नेणं अंतोमुहतं, उक्कोसेणं खेज्जं कालं। से तं लेसणाबंधे। से किं तं उच्चयबंधे? उच्चयबंधे, जं णं तणरासीण वा कट्ठरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा अवगररासीण वा उच्चएणं बंधे समुप्पज्जइ, जहन्नेणं अंतोमुहतं, उक्कोसेणं संखेज्जं कालं। से तं उच्चयबंधे। से किं तं समुच्चयबंधे? समुच्चयबंधे, जं णं अगड-तडाग-नदिदह-वावी-पुक्खरणी-दीहियाणं गंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकल-सभा-पवा-थभ-खाइयाणं पागार-ऽट्यालग-चरिय-दारगोपुर-तोरणाणं पासाय-घर-सरण-लेण-आवणाणं सिंघाडग-तिय-चठक्क-चच्चर चउम्मुह-महापहमादीणं छुहा-चिक्खल्ल-सिलेससमुच्चएणं बंधे समुप्पज्जइ, जहन्नेणं अंतोमुहत्तं, उक्कोसेणं संखेज्जं कालं। से तं समुच्चयबंधे। से किं तं साहणणाबंधे ? साहणणाबंधे विहे पन्नते, तं जहा- देससाहणणाबंधे य सव्वसाहणणा बंधे य। से किं तं देससाहणणाबंधे? देससाहणणाबंधे, जं णं सगडरह-जाण-जुग्ग-गिल्लि-थिल्लि-सीयसंदमाणिया-लोही-लोहकडाह-कडच्छअ-आसणसयण-खंभ-भंड-मत्तोवगरणमाईणं देससाहणणाबंधे समुप्पज्जइ, जहन्नेणं अंतोमुहत्तं, उक्कोसेणं संखेज्जं कालं। से तं देससाहणणाबंधे। से किं तं सव्वसाहणणाबंधे? सव्वसाहणणाबंधे, से णं खीरोदगमाईणं। से तं सव्वसाहणणाबंधे। से तं साहणणाबंधे। से तं अल्लियावणबंधे। से किं तं सरीरबंधे? सरीरबंधे विहे पण्णते, तं जहा-पुव्वप्पओगपच्चइए य पडुप्पन्नप्पओगपच्चइए य। से किं तं पुव्वप्पओग-पच्चइए य पुव्वप्पओग-पच्चइए, जं णं नेरइयाणं संसारत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोहन्नमाणाणं जीवप्पदेसाणं बंधे समुप्पज्जइ। से तं पुव्वप पयोगपच्चइए। से किं तं पड़प्पन्नप्पयोगपच्चइए? पड़प्पन्नप्पयोगपच्चइए, जं णं केवलनाणिस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स, ताओ समुग्घायाओ पडिनियत्तमाणस्स, अंतरा मंथे वटामाणस्स तेया-कम्माणं बंधे समुप्पज्जइ। किं कारणं? [दीपरत्नसागर संशोधितः] [172] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy