SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो सीहा! गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं । अहं णं अन्नाइं अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तं गच्छ णं तुमं सीहा ! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहं, तत्थ णं रेवतीए गाहावतिणीए ममं अट्याए दुवे कवोयसरीरा उवक्खडिया, हिं नो अट्ठो, अत्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, तेणं अट्ठो' । तणं से सीहे अणागारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ0 जाव हियए समणं भगवं महावीरं वंदति नम॑सति, वं० २ अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति, मु०प०२ जहा गोयमसामी जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं वंदति नम॑सति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ अतुरिय जाव जेणेव मेंढियग्गामे नगरे तेणेव उवागच्छति, उवा० २ मेंढियग्गामं नगरं मज्झंमज्झेणं जेणेव रेवतीए गाहावतिणीए गिहे तेणेव उवागच्छइ, उवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविट्ठे। तए णं सा रेवती गाहावतिणी सीहं अणगारं एज्जमाणं पासति पा० २ हट्ठतुट्ठ० खिप्पामेव आसणाओ अब्भुट्ठेति, खि० अ० २ सीहं अणगारं सत्तट्ठ पयाई अणुगच्छइ, स० अणु० २ तिक्खुत्तो आयाहिणपयाहिणं करेति, क० २ वंदति नम॑सति, वं० २ एवं वयासी - संदिसंतु णं देवाणुप्पिया! किमागमणप्पओयणं? तए णं से सीहे अणगारे रेवतिं गाहावतिणिं एवं वयासी -- एवं खलु तुमे देवाणुप्पिए! समणस्स भगवतो महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठे, अत्थि ते अन्ने पारियासिए मज्जारकड कुक्कुडमंसए तमाहराहि, तेणं अट्ठो । तए णं सा रेवती गाहावतिणी सीहं अणगारं एवं वदासि केस णं सीहा ! से णाणी वा तवस्सी वा जेणं तव एस अट्ठे मम आतरहस्सकडे हव्वमक्खाए जतो णं तुमं जाणासि ? एवं जहा खंद जाव जतो णं अहं जाणामि । तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एतमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 जेणेव भत्तघरे तेणेव उवागच्छइ, उवा०२ पत्तं मोएति, पत्तं मो०२ जेणेव सीहे अणगारे तेणेव उवागच्छति, उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्मं निसिरति । तणं ती रेवती गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवा निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए । तणं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति, पडि०२ मेंढियग्गामं नगरं मज्झंमज्झेणं निग्गच्छति, नि०२ जहा गोयमसामी जाव भत्तपाणं पडिदंसेति भ० प० २ समणस्स भगवतो महावीरस्स पाणिसि तं सव्वं सम्मं निसिरति । तणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिव । तए णं समणस्स भगवतो महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हट्ठे जाए अरोए बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावगा, तुट्ठाओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुट्ठे हट्ठे जाए- 'समणे भगवं महावीरे हट्ठे, समणे भगवं महावीरे हट्ठे' । [६५६ ] भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं०२ एवं वदासी- एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतिभद्दए जाव विणीए से णं भंते [दीपरत्नसागर संशोधितः ] [331] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy