SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो चेतियाओ पडिनिक्खमति, पडि०२ बहिया जणवयविहारं विहरति। तेणं कालेणं तेणं समएणं मेंढियग्गामे नामं नगरे होत्था।वण्णओ। तस्स णं मेंढियग्गामस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं साणकोट्ठए नामं चेतिए होत्था। वण्णओ। जाव पुढविसिलापटाओ। तस्स णं साणकोट्ठगस्स चेतियस्स अदूरसामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव निकुळंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति। तत्थ णं मेंढिग्गामे नगरे रेवती नाम गाहावतिणी परिवसति अङ्ठा जाव अपरिभूया। तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुट्विं चरमाणे जाव जेणेव मेंढियग्गामे नगरे जेणेव साणकोट्ठए चेतिए जाव परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव दुरहियासे। पित्तज्जरपरिगयसरीरे दाहवक्कंतिए यावि विहरति। अवि याssइं लोहियवच्चाई पि पकरेति। चाउव्वण्णं च णं वागरेति--एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करेस्सति'। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सीहे नामं अणगारे पगतिभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छठेंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढ़बाहा0 जाव विहरति। तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वटामाणस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवतो महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव छठमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया 'छउमत्थे चेव कालगए'। इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पच्चोरुभति, आया0 प०२ जेणेव मालुयाकच्छए तेणेव उवागच्छति, उवा०२ मालुयाकच्छयं अंतो अंतो अमुप्पविसति, मा0 अणु० २ महया महया सद्देणं कुहुकुहुस्स परुन्ने'। अज्जो' ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति, आमंतेता एवं वदासि-एवं खलु अज्जो! ममं अंतेवासी सीहे नामं अणगारे पगतिभद्दए0, तं चेव सव्वं भाणियव्वं जाव परुन्ने। तं गच्छह णं अज्जो! तुब्भे सीहं अणगारं सद्दह'। तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ट्यातो चेतियातो पडिनिक्खमंति, सा0 प० २ जेणेव मालुयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छंति, उवा० २ सीहं अणगारं एवं वयासि-सीहा! धम्मायरिया सद्दावेंति'। तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति, प० २ जेणेव साणकोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिण0 जाव पज्जुवासति। सीहा!' दि समणे भगवं महावीरे सीहं अणगारं एवं वयासि--से नूणं ते सीहा! झाणंतरियाए वटा माणस्स अयमेयारूवे जाव परुन्ने। से नूणं ते सीहा! अठे समठे?' हंता, अत्थि।' तं नो खलु अहं [दीपरत्नसागर संशोधितः] [330] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy