SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-१ जोणिएहिंतो वि उववज्जंति, मणुस्सेहिंतो वि उववज्जंति, देवेहिंतो वि उववज्जंति । एवं उववाओ भाणिव्व जहा वक्कंती वणस्सतिकाइयाणं जाव ईसाणो ति । ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? गोयमा ! जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जंति । ते णं भंते! जीवा समए समए अवहीरमाणा अवहीरमाणा केवतिकालेणं अवहीरंति ? गोयमा ! ते णं असंखेज्जा समए समए अवहीरमाणा अवहीरमाणा असंखेज्जाहिं ओसप्पिणि उस्सप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिया । तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? गोयमा ! नो अबंधगा, बंध वा बंधगा वा । एवं जाव अंतराइयस्स । नवरं आठयस्स पुच्छा, गोयमा ! बंधवा, अबंध वा, बंधगा वा, अबंधगा वा अहवा बंधए य अबंधए य, अहवा बंधए य अबंधगा य, अहवा बंधगा य अबंधगे य, अहवा बंधगा य अबंधगा य, एते अट्ठ भंगा। ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं वेदगा, अवेदगा? गोयमा ! नो अवेदगा, वेदए वा वेदगा वा । एवं जाव अंतराइयस्स । ते णं भंते! जीवा किं सातावेदगा, असातावेदगा? गोयमा ! सातावेदए वा, असातावेयए वा, अट्ठ भंगा। ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं उदई, अणुदई ? गोयमा ! नो अणुदई, उदई वा उदइणो वा । एवं जाव अंतराइयस्स । णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं उदीरगा, अणुदीरगा? गोयमा ! नो अणुदीरगा, उदीरए वा उदीरगा वा । एवं जाव अंतराइयस्स । नवरं वेदणिज्जाउएसु अट्ठ भंगा। ते णं भंते! जीवा किं कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा? गोयमा ! कण्हलेस्से वा जाव तेउलेस्से वा, कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेस्सा वा अहवा कण्हलेस्से य नीललेस्से य, एवं एए दुयासंजोग - तियासंजोग - चउक्कसंजोगेण य असीतिं भंगा भवंति। ते णं भंते! जीवा किं सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी ? गोयमा ! नो सम्मद्दिट्ठी, नो सम्मामिच्छद्दिट्ठी, मिच्छादिट्ठी वा मिच्छादिट्ठिणो वा । ते णं भंते! जीवा किं नाणी, अन्नाणी? गोयमा? नो नाणी, अन्नाणी वा अन्नाणिणो वा । ते णं भंते! जीवा किं मणजोगी, वइजोगी, कायजोगी? गोयमा! नो मणजोगी, णो वइजोगी, कायजोगी वा कायजोगिणो वा । ते णं भंते! जीवा किं सागारोवउत्ता, अणागारोवउत्ता ? गोयमा ! सागारोवउत्ते वा अणागारोवउत्ते वा, अट्ठ भंगा। तेसि णं भंते! जीवाणं सरीरगा कतिवण्णा कतिरसा कतिगंधा कतिफासा पन्नत्ता ? गोयमा ! पंचवण्णा, पंचरसा, दुगंधा, अट्ठफासा पन्नत्ता । ते पुण अप्पणा अवण्णा अगंधा अरसा अफासा पन्नत्ता | ते णं भंते! जीवा किं उस्सासा, निस्सासा, नोउस्सासनिस्सासा? गोयमा ! उस्सासए वा, [दीपरत्नसागर संशोधितः ] [228] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy