SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति, माणु० क०२ तहिं चेतियाइं वंदति, तहिं वं० २ बितिएणं उप्पाएणं नंदिस्सरवरे दीवे समोसरणं करेति, नंदि0 क0 २ तहिं चेतियाई वंदति, तहिं0 वं0 २ तओ पडिनियत्तति, त0 प० २ इहमागच्छति, इहमा० २ इहं चेतियाइं वंदइ। विज्जाचारणस्स णं गोयमा! तिरियं एवतिए गतिविसए पन्नते। विज्जाचारणस्स णं भंते! उड्ढे केवतिए गतिविसए पन्नते? गोयमा! से णं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेति, नं0 क0२ तहिं चेतियाई वंदइ, तहिं0 वं० २ बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ, पं0 क0 २ तहिं चेतियाइं वंदति, तहिं0 वं० २ तओ पडिनियत्तति, तओ0 प० २ इहमागच्छति, इहमा० २ इहं चेतियाई वंदइ। विज्जाचारणस्स णं गोयमा! उड्ढं एवतिए गतिविसए पन्नते। से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति, नत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति, अत्थि तस्स आराहणा। [८०२] से केणढेणं भंते! एवं वुच्चइ-जंघाचारणे जंघाचारणे? गोयमा! तस्स णं अट्ठमंअट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नामं लद्धी समुप्पज्जइ। सेतेणठेणं जाव जंघाचारणे जंघाचारणे। ___जंघाचारणस्स णं भंते! कहं सीहा गति? कहं सीहे गतिविसए पन्नते? गोयमा! अयं णं जंबुद्दीवे दीवे एवं जहेव विज्जाचारणस्स, नवरं तिसत्तख्तो अणुपरियटिपताणं हव्वमागच्छेज्जा। जंघाचारणस्स णं गोयमा! तहा सीहा गती, तहा सीहे गतिविसए पन्नते। सेसं तं चेव। जंघाचारणस्स णं भंते! तिरियं केवतिए गतिविसए पन्नते? गोयमा! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति, रुय० क०२ तहिं चेतियाइं वंदति, तहिं0 वं०२ ततो पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेति, नं0 क0 २ तहिं चेतियाई वंदति, तहिं0 वं० २ इहमागच्छति, इहमा0 २ इह चेतियाई वंदति। जंघाचारणस्स णं गोयमा! तिरियं एवतिए गतिविसए पन्नते। जंघाचारणस्स णं भंते! उड्ढं केवतिए गतिविसए पन्नत्ते? गोयमा! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति, स0 क0 २ तहिं चेतियाइं वंदति, तहिं वं० २ ततो पडिनियत्तमाणे बितिएणं उप्पाएणं नंदणवणे समोसरणं करेति, नं0 क0 २ तहिं चेतियाई वंदति, तहिं0 वं0 २ इहमागच्छति, इहमा0 २ इहं चेतियाई वंदइ। जंघाचारणस्स णं गोयमा! उड्ढं एवतिए गतिविसए पन्नते। से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति, नत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति, अत्थि तस्स आराहणा। सेवं भंते! जाव विहरति। “यीसइमे सए नयमो उद्देसो समतो. दसमो उद्देसो 0 [८०३] जीवा णं भंते! किं सोवक्कमाउया, निरुवक्कमाउया? गोयमा! जीवा सोवक्कमाउया वि निरुवक्कमाउया वि। नेरतिया णं0 पुच्छा। गोयमा! नेरतिया नो सोवक्कमाउया, निरुवक्कमाउया। एवं जाव थणियकुमारा। [दीपरत्नसागर संशोधितः] [405] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy