SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ पुव्वगए अणुसज्जिस्सति तहा णं भंते! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवतियं कालं पुव्वगए अणुसज्जित्था? गोयमा! अत्थेगइयाणं संखेज्जं कालं, अत्थेगइयाणं असंखेज्जं कालं। [७९७] जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं केवतियं कालं तित्थे अणुसज्जिस्सति? गोयमा! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एक्कवीसं वाससहस्साई तित्थे अणुसज्जिस्सति।। [७९८] जहा णं भंते! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एक्कवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति तहा णं भंते! जंबुद्दीवे दीवे भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति? गोयमा! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए तावतियाइं संखेज्जाइं आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति। [७९९] तित्थं भंते! तित्थं, तित्थगरे तित्थं? गोयमा! अरहा ताव नियमं तित्थगरे, तित्थं पुण चाउव्वण्णाइण्णो समणसंघो, तं जहा-समणा समणीओ सावगा साविगाओ। [८००]पवयणं भंते! पवयणं, पावयणी पवयणं? गोयमा! अरहा ताव नियम पावयणी, पवयणं पुण द्वालसंगे गणिपिडगे, तंजहा-आयारो जाव दिठ्ठिवाओ। जे इमे भंते! उग्गा भोगा राइण्णा इक्खागा नाया कोरव्वा, एए णं अस्सिं धम्मे ओगाहंति, अस्सिं अट्ठविहं कम्मरयमलं पवाति, अट्ठ0 पवा० २ ततो पच्छा सिज्झंति जाव अंतं करेंति? हंता, गोयमा! जे इमे उग्गा भोगा0 तं चेव जाव अंतं करेंति। अत्थेगइया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। कतिविधा णं भंते! देवलोया पन्नता? गोयमा! चठव्विहा देवलोगा पन्नता, तं जहा-- भवणवासी वाणमंतरा जोतिसिया वेमाणिया। सेवं भंते! सेवं भंते! ति। *वीसइमे सए अठमो उद्देसो समतो. 0 नवमो उद्देसो 0 [८०१] कतिविधा णं भंते! चारणा पन्नता? गोयमा! दुविहा चारणा पन्नता, तं जहाविज्जाचारणा य जंघाचारणा य। से केणठेणं भंते! एवं वुच्चति--विज्जाचारणे विज्जाचारणे? गोयमा! तस्स णं छट्ठंछठेणं अनिक्खितेणं तवोकम्मेणं विज्जाए उत्तरगुणलद्धिं खममाणस्स विज्जाचारणलद्धी नामं लद्धी समुप्पज्जति, सेतेणठेणं जाव विज्जाचारणे विज्जाचारणे। विज्जाचारणस्स णं भंते! कहं सीहा गती? कहं सीहे गतिविसए पन्नते? गोयमा! अयं णं जंबुद्दीवे दीवे सव्वदीव0 जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड़ढीए जाव महेसक्खे जाव 'इणामेव इणामेव'त्ति का केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिक्खुतो अणुपरियटिात्ताणं हव्वमागच्छेज्जा, विज्जाचारणस्स णं गोयमा! तहा सीहा गती, तहा सीहे गतिविसए पन्नते।। विज्जाचारणस्स णं भंते! तिरियं केवतिए गतिविसए पन्नत्ते? गोयमा! से णं इओ एगेणं [दीपरत्नसागर संशोधितः]] [404] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy