SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो जाव अन्नत्थ कत्थयि वसहिं अलभमाणे तीसे व तंतुवायसालाए एगदेसंसि वासावासं उवागते जत्थेव णं अहं गोयमा!। तए णं अहं गोयमा! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तंतु0 प0 २ णालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे तेणेव उवागच्छामि, ते0 उवा० २ रायगिहे नगरे उच्च-नीय जाव अडमाणे विजयस्स गाहावतिस्स गिहं अणुप्पविढे। तए णं से विजये गाहावती ममं एज्जमाणं पासति, पा० २ हट्ठतुट्ठ0 खिप्पामेव आसणाओ अब्भुढेति, खि0 अ0 २ पादपीढाओ पच्चोरुभति, पाद0 प० २ पाठयाओ ओमुयइ, पा0 ओ0 २ एगसाडियं उत्तरासंगं करेति, एग0 क0 २ अंजलिमठलियहत्थे ममं सत्तट्ठपयाई अणुगच्छति, अ0 २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क0 २ ममं वंदति नमसति, ममं वं० २ ममं विठलेणं असण-पाण-खाइम-साइमेणं 'पडिलाभेस्सामि त्ति का तुठे, पडिलाभेमाणे वि तुठे, पडिलाभिते वि तुठे। तए णं तस्स विजयस्स गाहावतिस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्धे, संसारे परित्तीकते, गिहंसि य से इमाइं पंच दिव्वाइं पादुब्भूयाइं, तं जहा- वसुधारा वुट्ठा, दसद्धवण्णे कुसुमे निवातिते, चेलुक्खेवे कए, आहयाओ देवदंभीओ, अंतरा वि य णं आगासे अहो! दाणे, अहो! दाणेत्ति घुठे। तए णं रायगिहे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति--धन्ने णं देवाणुप्पिया! विजये गाहावती, कतत्थे णं देवाणुप्पिया! विजये गाहावती, कयपुन्ने णं देवाणुप्पिया! विजये गाहावती, कयलक्खणे णं देवाणुप्पिया! विजये गाहावती, कया णं लोया देवाणुप्पिया! विजयस्स गाहावतिस्स, सुलद्धे णं देवाणुप्पिया! माणुस्सए जम्मजीवियफले विजयस्स गाहावतिस्स, जस्स णं गिहंसि तहारूवे साधू साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पाब्भूयाई, तं जहा--वसुधारा वुट्ठा जाव अहो दाणे घुठे। तं धन्ने कयत्थे कयपुण्णे कयलक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावतिस्स, विजयस्स गाहावतिस्स। तए णं से गोसाले मंखलिपुत्ते बजणस्स अंतियं एयमलैं सोच्चा निसम्म समुप्पन्नसंसए समुप्पन्नकोउहल्ले जेणेव विजयस्स गाहावतिस्स गिहंसि वसुधारं वुठं, दसद्धवण्णं कुसुमं निवडियं। ममं च णं विजयस्स गाहावतिस्स गिहाओ पडिनिक्खममाणं पासति, पासित्ता हट्ठतुट्ठ0 जेणेव ममं अंतियं तेणेव उवागच्छति, उवा० २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क0 २ ममं वंदति नमंसति, वं0 २ मम एवं वयासी--तुब्भे णं भंते! ममं धम्मायरिया, अहं णं तुब्भं धम्मंतेवासी। तए णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमद्वं नो आढामि, नो परिजाणामि, तुसिणीए संचिट्ठामि। तए णं अहं गोयमा! रायगिहाओ नगराओ पडिनिक्खमामि, प०२ णालंदं बाहिरियं मज्झं मज्झेणं जेमेव तंतुवायसाला तेणेव उवागच्छामि, उवा० २ दोच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि। तए णं अहं गोयमा! दोच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं0 प० २ नालंदं बाहिरियं मज्झंमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आणंदस्स गाहावतिस्स गिहं अणुप्पविढे। तए णं से आणंदे गाहावती ममं एज्जमाणं पासति, एवं जहेव विजयस्स, नवरं ममं विउलाए [दीपरत्नसागर संशोधितः]] [314] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy