SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो खज्जगविहीए पडिलाभेस्सामी'ति तुठे। सेसं तं चेव जाव तच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि। तए णं अहं गोतमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं0 प०२ तहेव जाव अडमाणे सुणंदस्स गाहावतिस्स गिहं अणुपविठे। तए णं से सुणंदे गाहावती0, एवं जहेव विजए गाहावती, नवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेति। सेसं तं चेव जाव चउत्थं मासक्खमणं उवसंपज्जित्ताणं विहरामि। तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं सन्निवेसे होत्था। सन्निवेसवण्णओ। __ तत्थ णं कोल्लाए सन्निवेसे बहुले नाम माहणे परिवसइ अड्ढे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए यावि होत्था। तए णं से बहुले माहणे कतियचातुम्मासियपाडिवगंसि विठलेणं महु-घयसंजुत्तेणं परमन्नेणं माहणे आयामेत्था। तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं0 प0 २ णालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छामि, नि० २ जेणेव कोल्लाए सन्निवेसे तेणेव उवागच्छामि, ते0 30 २ कोल्लाए सन्निवेसे उच्च-नीय जाव अडमाणे बलस्स माहणस्स गिहं अणुप्पविठे। तए णं से बहले माहणे ममं एज्जमाणं तहेव जाव ममं विठलेणं मह-घयसंजुत्तेणं परमन्नेणं 'पडिलाभेस्सामी'त्ति तुठे। सेसं जहा विजयस्स जाव बहुलस्स माहणस्स, बहुलस्स माहणस्स। तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सब्भंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ। ममं कत्थति सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छति, उवा० २ साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति, आ०२ सउत्तरोठं भंडं कारेति, स0 का0 २ तंतुवायसालाओ पडिनिक्खमति, तं0 प० २ णालंदं बाहिरियं मज्झमज्झेणं निग्गच्छति, नि०२ जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छद। तए णं तस्स कोल्लागस्स सन्निवेसस्स बहिया बजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति--धन्ने णं देवाणुप्पिया! बहुले माहणे, तं चेव जाव जीवियफले बहुलस्स माहणस्स, बहुलस्स माहणस्स। तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमलै सोच्चा निसम्म अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवतो महावीरस्स इड्ढी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए नो खलु अत्थि तारिसिया अन्नस्स कस्सइ तहारुवस्स समणस्स वा माहणस्स वा इड्ढी जुती जाव परक्कमे लद्धे पत्ते अभिसमन्नागते, तं निस्संदिद्धं णं एत्थं ममं धम्मायरिए धम्मोवएसए समणे भगवं महावीरे भविस्सति' ति का कोल्लाए सन्निवेसे सब्भिंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेति। ममं सव्वओ जाव करेमाणे कोल्लागस्स सन्निवेसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए। तए णं से गोसाले मंखलिपुत्ते हट्ठतुट्ठ0 ममं तिक्खुतो आयाहिणपयाहिणं जाव नमंसित्ता [दीपरत्नसागर संशोधितः] [315] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy