________________
सतं - ५, वग्गो,सत्तंसत्तं-, उद्देसो-९
[२७०] सेवं भंते! सेवं भंते! त्ति ।
* पंचमे सए नवमो उसो समतो. ० दसमो उद्देसो ०
[२७१] तेणं कालेणं तेणं समएणं चंपानामं नगरी । जहा पढमिल्लो उद्देसओ तहा नेयव्वो एसो वि। नवरं चंदिमा भाणियव्वा ।
०
* पंचमे सए दसमो उहेसो समतो* ० - पंचमं सयं समत्तं - ०
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं सतं समत्तं •
[२७२]
[] छट्ठे सयं []
वेयण आहार महस्सवे य सपदेस तमुयए भवि । साली पुढवी कम्मऽन्नउत्थि दस छट्ठगमि ते ।।
० पढमो उद्देसो ०
[२७३] से नूणं भंते! जे महावेदणे से महानिज्जरे? जे महानिज्जरे से महावेदणे? महावेदणस्स य अप्पवेदणस्स य से सेए जे पसत्थनिज्जराए? हंता, गोयमा ! जे महावेदणे एवं चेव । छट्ठी-सत्तमासु णं भंते! पुढवीसु नेरइया महावेदणा ? हंता, महावेदणा ।
ते णं भंते! समणेहिंतो निग्गंथेहिंतो महानिज्जरतरा? गोयमा ! णो इणट्ठे समट्ठे । सेकेणट्ठेणं भंते! एवं वुच्चति जे महावेदणे जाव पसत्थनिज्जराए ? गोयमा ! से जहानामए
दुवे वत्थे सिया, एगे वत्थे कद्दमरागरत्ते, एगे वत्थे खंजणरागरत्ते । एतेसि णं गोयमा ! दोण्हं वत्थाणं कतरे वत्थे दुधोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव, जे वा से वत्थे कद्दमरागरत्ते ? जे वा से वत्थे खंजणरागरत्ते? भगवं! तत्थ णं जे से वत्थे कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चेव दुप्परिकम्मतराए चेव । एवामेव गोतमा ! नेरइयाणं पावाई कम्माई गाढीकताई चिक्कणीकताई सिलिट्ठीकताइं खिलीभूताइं भवंति संपगाढं पि य णं ते वेदणं वेदेमाणा नो महानिज्जरा, णो महापज्जवसाणा भवंति से जहा वा केइ पुरिसे अहिगरणीं आउडेमाणे महता महता सद्देणं महता महता घोसेणं महता महता परंपराघातेणं नो संचाएति तीसे अहिगरणीए अहाबायरे वि पोग्गले परिसाडित्तए । एवामेव गोयमा ! नेरइयाणं पावाई कम्माई गाढीकयाई जाव नो महापज्जवसाणा भवंति । भगवं! तत्थ जे से वत्थे खंजणरागरते से णं वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराए चेव । एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई सिढिलीकताइं निट्ठिताई कडाई विप्परिणामिताइं खिप्पामेव विद्धत्थाइं भवंति जावतियं तावतियं पि णं ते वेदणं वेदेमाणा महानिज्जरा महापज्जवसाणा भवंति से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से नूणं गोयमा! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जति ? हंता, मसमसाविज्जति। एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबादराई कम्माई जाव महापज्जवसाणा भवंति। से जहा नामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता, विद्धंसमागच्छति । एवामेव गोयमा !
[दीपरत्नसागर संशोधितः]
[५-भगवई]
[101]