SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१० पावफलविवागसंजुता कज्जंति? णो इणठे समढे कालोदाई!। एयंसि णं जीवत्थिकायंसि अरूविकायंसि जीवकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति? हंता, कज्जंति। एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुब्भं अंतिए धम्मं निसामित्तए एवं जहा खंदए तहेव पव्वइए, तहेव एक्कारस अंगाई जाव विहरति। [३७८]तए णं समणे भगवं महावीरे अन्नया कयाइं रायगिहातो णगरातो गुणसिल. पडिनिक्खमति, २ बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे, गुणसिलए चेइए। तए णं समणे भगवं महावीरे अन्नया कयाइ जाव समोसढे, परिसा जाव पडिगता। तए णं से कालोदाई अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वदासि-अत्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजता कज्जति? हंता, अत्थि। कहं णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति? कालोदाई! से जहानामए केइ पुरिसे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाकुलं विससंमिस्सं भोजणं भुजेज्जा, तस्स णं भोयणस्स आवाते भद्दए भवति, ततो पच्छा परिणममाणे परिणममाणे दुरूवत्ताए दुवण्णत्ताए दुग्गंधत्ताए जहा महस्सवए जाव भुज्जो भुज्जो परिणमति, एवामेव कालोदाई! जीवाणं पाणातिवाए जाव मिच्छादसणसल्ले, तस्स णं आवाते भद्दए भवइ, ततो पच्छा परिणममाणे परिणममाणे दुरूवत्ताए जाव भुज्जो भुज्जो परिणमति, एवं खलु कालोदाई! जीवाणं पावा कम्मा पावफलविवाग. जाव कज्जति। अत्थि णं भंते! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कज्जति? हंता, कज्जंति। कहं णं भंते! जीवाणं कल्लाणा कम्मा जाव कज्जंति? कालोदाई! से जहानामए केइ पुरिसे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाकुलं ओसहसम्मिस्सं भोयणं भुजेज्जा, तस्स णं भोयणस्स आवाते णो भद्दए भवति, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए सुवण्णताए जाव सुहत्ताए, नो दुक्खताए भज्जो भज्जो परिणमति। एवामेव कालोदाई! जीवाणं पाणातिवातवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ, ततो पच्छा परिणममाणे परिणममाणे सुरूवत्ताए जाव सुहत्ताए, नो दुक्खत्ताए भुज्जो भुज्जो परिणमइ; एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कज्जति। [३७९]दो भंते! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकायं उज्जालेति, एघे पुरिसे अगणिकायं निव्वावेति। एतेसि णं भंते! दोण्हं पुरिसाणं कतरे पुरिसे महाकम्मतराए चेव, महाकिरितराए चेव, महासवतराए चेव, महावेदणतराए चेव? कतरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेदणतराए चेव? जे वा से पुरिसे अगणिकायं उज्जालेति, जे वा से पुरिसे अगणिकायं निव्वावेति? कालोदाई! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे महाकम्मतराए चेव जाव महावेदणतराए चेव। तत्थ णं जे से पुरिसे अगणिकायं निव्वावेति से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव। [दीपरत्नसागर संशोधितः] [139] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy